Book Title: Jiv Samas Prakaranam
Author(s): Hemchandrasuri
Publisher: Agmoday Samiti
View full book text
________________
तरकालः
जीवसमासे 51 मिथ्यादृष्ट यादिः कश्चिदविरतसम्यग्दृष्टित्वं प्रतिपद्यान्तर्मुहात पुनरपि मिथ्यात्वं गत इत्येवमविरतसम्यग्दृष्टेजघन्योऽन्तर्मुहूर्त- 1 प्रमत्तादीहैमीवृत्ती. | मवस्थितिकालः, अविरतादिश्च कश्चिद्यदाऽन्तर्मुहूर्तमेकं देशविरतिं प्रतिपद्य पुनरप्यविरतादित्वमेवाभ्युपगच्छति तदा देशविरतेरपि |
दिनां जघन्येकालद्वारे
जघन्यकालसिद्धिः, अन्तकृत्केवलिनश्च सयोगिकेवलित्वमन्तर्मुहूर्तमेव भवति, ततः परमयोगित्वं प्रतिपद्य निर्वाणप्राप्तेरिति, ॥२२२॥
तदेवं नानाजीवाश्रितकालविचारोक्तगुणाष्टकस्य मध्ये मिथ्यादृष्टिसास्वादनमिश्राविरतदेशविरतित्वसयोगित्वरूपाणां षण्णां गुणानामेकजीवाश्रयोऽपि जघन्येतरभेदभिन्नोऽभिहितः कालः, प्रमत्ताप्रमत्तगुणद्वयस्य तूपरिष्टादेष वक्ष्यते, साम्प्रतं पूर्वमनुक्तानां क्षपकश्रेणिगतापूर्वकरणादिगुणानां नानाजीवाश्रितमेकजीवाश्रितं च जघन्येतरभेदभिन्न कालमाह- खवगाण अजोगी खीणमोहाणं ' ति मोहनीयं कर्म क्षपयन्तीति क्षपकास्ते चापूर्वकरणानिवृत्तिबादरमुक्ष्मसम्परायलक्षणाः क्षपकश्रेण्यन्तर्गतास्त्रयो मन्तव्या, अपूर्वकरणोऽपि हि यद्यपि मोहनीयं न क्षपयति तथापि तत्क्षपणार्हत्वाद्राज्यार्हकुमारो राजवत् क्षपक उच्यते, ततश्चैषां त्रयाणां क्षपकाणां तथाऽयोगिकेवलिनां सर्वथा क्षीणमोहानां च नानाजीवानाश्रित्य एकजीवं च प्रतत्यि पराउत्कृष्टा अपरा तु-जघन्या स्थितिरन्तर्मुहर्तमेव भवति, क्षपकश्रेणिहि सर्वाप्यन्तर्मुहर्तमेव भवति, अतस्तदन्तर्गतानामपूर्वकरणादीनां | क्षीणमोहान्तानां जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तप्रमाणा स्थितिः सुखावबोधैव, अन्तर्मुहूर्तस्य बहुभेदत्वादिति, नानाजीवाश्रयपक्षेऽपि निरन्तरं क्षपकश्रेणिरन्तर्मुहूर्तमेव लभ्यते, परतोऽवश्यमन्तरस्य सम्भवाद् , अतस्तदन्तवृत्तयोऽपूर्वकरणादयोऽप्यन्तर्मुहूर्तमेव भवन्ति, अयोगिकवलिनस्तु शैलेश्यवस्थायां हस्वपंचाक्षरोद्गिरणमात्रकालमेव भवन्ति, शैलेश्यवस्थापि च निरन्तरं भवन्त्यपि | अन्तर्मुहूर्तात् परं न भवत्येव, तस्मादेतेऽप्येकजीवं नानाजीवांश्चाश्रित्य जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तमेव भवन्तीति गाथार्थः॥२२४॥ २२२॥
SENSESUSA

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308