________________
(980)
रक्षणीयम् उद (दु)म्बरपुष्पमिव दुर्लभं पुत्रं क्षमाश्रमणपूर्वकं गुरूणां समर्पयामास । श्रीगुरुभिरभाणि ।
|
धनधान्यस्य दातारः सन्ति वचन केचन ।
पुत्र भिक्षाप्रद ः कोऽपि दुर्लभः पुण्यवान् पुमान् ॥ १ ॥ धनधान्यादिसम्पत्सु लोके सारा न (तु) संततिः | तत्रापि पुत्ररत्नं तु तस्य दानं महत्तमम् ॥ २ ॥ स्वर्गस्थाः पितरो वाक्ष ( वीक्ष्य ) दीक्षितं जिनदीक्षया । मोक्षाभिलाषिणं पुत्रं तृप्ता (:) स्युः स्वर्गसंसदिन ( दि ) ॥३॥
महाभारतेऽप्यभाणि—
तावद्भू (भ्र) मन्ति संसारे पितरः पिण्डकाङ्क्षिणः | यावत्कुले विशुद्धात्मा यती पुत्रो न जायते ॥ ४ ॥
इति श्रुत्वा प्रमुदितेन चाचिगेनोदयनमन्त्रिणा प्रत्रन्यामहो - त्सद (व): कारितः । सोमदेवमुनिर्नाम दत्तम् कचित्सोमचन्द्रमुनिरिति वा । श्रीविक्रमात् १९४५ श्रीहेमसूरीणां जन्म ११५४ । दीक्षा च ।
આ અહેવાલના છેવટના ભાગમાં પ્રતની અંદરના મૂળવિભાગ ધણા અવ્યવસ્થિત થઇ ગયેલ છે, કારણ કે કાઇ મૂર્ખ` લહીઆએ છેવટના ભાગ અસલમાં કૌંસમાં હતા તેને આડાઅવળા ક્રમમાં મૂળમાં દાખલ કરો દીધા છે. ગ્રંથને છેડે પૃ. ૨૮૭ માં હેમચંદ્રના જીવનપ્રસગેા પૈકી અગત્યના બનાવાની તારિખા ફરી વખત આપવામાં આવી છે. પ્રભાવકચરિત્રના અંત ભાગ પ્રभाषे त्यां समवामां याव्यु छे - "संवत् ११४५ कार्तिक पूर्णिमानिशि जन्म श्री हेमचद्रसूरीणां, सं. ११५० दीक्षा. सं. ११६६. सूरिपदम् सं. १२२६ स्वर्गः उपर निनभडेन भाटे ने अभिप्रायमताववामां आव्यो छे (पृ. १७२) તે કેટલા વ્યાજી છે તે આ મુદ્દાપરથી પૂરતી રીતે ખ્યાલમાં આવી જશે.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com