Book Title: Hemchandracharya
Author(s): Motichand Girdharlal Kapadia
Publisher: Motichand Girdharlal Kapadia
View full book text
________________
(२२ ) चतुर्विशतिचैत्येषु श्रीमन्तऋषभादयः । सीमंधराद्याश्चत्वारो चतुर्यु निलयेषु च ॥ ६८६ ॥ द्वात्रिंशतः पूरुषाणामनृनास्मातिगार्भितम् (१)
मनणोऽस्मीति गर्भितम् व्यजिज्ञपत् प्रभार्भूप(:) पूर्वबाह्या(क्या)नुसारतः ॥ ६८० ॥ सपंचविंशतिवा(श तांगुलमानो जिनेश्वरः । श्रीमतिहुणपालाख्ये पंचविंशतिहस्तके ॥६८८ ॥ विहारे स्थाप्यत श्रीमान्नेमिनाथोऽपरैरपि।। समस्तदेशस्थानेषु जैनचैत्यान्यचीकरत् ॥६८९ ।।
પિતાના બત્રીશ દાંતના પ્રાયશ્ચિત્તને અને કુમારપાળે બત્રીસ મંદિર બંધાવવા જોઈએ એ સંબંધી હેમાચાર્યને ઉપદેશ સદર લોક ७.१भा छे.
શ્લેકે ૭૧ર-૭૨૬માં શત્રુંજય પર્વત પર મંદિર બંધાવવાનો ઉલ્લેખ છે. એની ઉંચાઈ ૧૪ હાથ કહી છે. ગ્રંથકર્તા ઉમેરે છે કે એ મંદિર હાલ પણ ત્યાં જોઇ શકાય છે.
ચોથું વાકય તે લોક ૮૦–૮૨૦ છે. एवं कृतार्थयन्जन्म सप्तक्षेत्र्या(०) धनं वपन् । पके संप्रतिवजैनमवनै मंडितां महीम् ॥ ८०७ ॥ प्रशिलाकानृणां वृत्तं स्वोपाप्रमवोऽन्यदा । म्याचस्युपतेर्धर्मस्थिरीकरणहेतवे । ८०८ ।। श्रीमहावीरवृत्तं च व्याख्याता(न्तः) सूरयोऽन्यदा । देवाधिदेव संयं(ब), व्याचस्युपतेः पुरः ॥८०९॥ यथा प्रभावती देवी भूपाबोदवमप्रिया । श्रीवेठ(चेट)कावनीपालपुत्री तस्या यथा पुरा ॥ ८१०॥.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254