Book Title: Hemchandracharya
Author(s): Motichand Girdharlal Kapadia
Publisher: Motichand Girdharlal Kapadia

View full book text
Previous | Next

Page 240
________________ ( २२७ ) रे(र) शुक्तेरनाग (म) इ (हे)तुं ज्ञात्वा कोऽपि प्रपाठ. .... .... इत्याकर्ण्य यावद्राजा विमृशति तावत्कोप्यासन्नस्थ ( : प्राह ) कृतकृत्योऽसि भूपाल कलिकालेऽपि भूतले 1 श्रामन्त्रयति तेन त्वां सा... विधि ॥ ( विधिः स्वर्गे यथाविधि ) द्वयोर्लक्षं लक्षं दत्त्वा शिप्रानागमहेतुं ज्ञात्वाअर्थिभ्यः कनकस्य दीपकपीशा विश्राणिताः कोटयो वादेषु प्रतिवादिनां प्रतिहताः शास्त्रार्यगर्भा गिरः | उत्रान ( उत्तान १ ) प्रतिरोपितैर्नृपतिभिः सारैरिव क्रीडितं कर्तव्यं कृतमर्थना यदि विधेस्तत्रापि सख्खा वयम् ॥ इत्युदीर्य दशधाराधनां कृत्वा गृहीतानशनो वर्ष ३० मास ८ दिवसान् २७ राज्यं कृत्वा कृतार्थीकृतपुरुषार्थः । सर्वज्ञं हृदि संस्मरन् गुरुमपि श्रीहेमचन्द्रप्रसुं धर्म तद्गदितं च कल्मषमषप्रक्षालनापुष्कलम् | व्योमाग्न्यर्यम१२३० वत्सरे विस (घ) लर्युत्सर्पिमूर्खा भरो मृत्वावाप कुमारपालनृपतिः सथ्यं ( व्यं) तराधी शताम् ॥ જે પતિ ાડી દેવામાં આવી છે તે ન સમજાય તેવી રીતે ગવાઇ ગયેલી ત્રુટક પ્રાકૃત કવિતા છે. C સુધારાવધારા માટે મૂળ સાથે તપાસવું. આ ગ્રંથ ૮ એપ્રીલ ૧૮૮૬માં પ્રાદ્ધ કર્યાં. ફાર્બ્સની રાસમાળા આ ગ્રંથમાં ટાંકવામાં આવી છે તે સુખશ્વમાં ૧૯૭૮ માં પ્રકટ થયેલી बील भावृत्ति छे. १४ समासम् Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254