Book Title: Hemchandracharya
Author(s): Motichand Girdharlal Kapadia
Publisher: Motichand Girdharlal Kapadia
View full book text
________________
( २२० )
वारिधौ द्य ( व्यंतरः कश्चिद्यानपात्रं महालयम् | स्थंभयित्वार्पयत् ( च् )श्राद्धतस्यार्द्धं (च) संपुटं दृढम् ॥ ८११ ॥ एनं देवाधिदेवं य उपलक्षयिता प्रभुम् । स प्रकाशयितान्वद्य इत्युक्तवासौ तिरोदधे ॥ ८१२ ॥ पुरे वीतभये यानपात्रे संघटिते यथा ।
अन्येनदघाटितं देव्या वीराख्यायाः (या) प्रकाशित: (तं) । ८१३ ॥ यथा प्रद्योतराजस्य हस्तं सा प्रतिमा गता | दास्या तत्प्रतिबिंबं च मुक्तं पश्चात्पुरे यथा ॥ ८१४ ॥ ग्रन्थगौरवभीत्या च ता (ना) तथा वर्णिता कथा | श्री वीरचरिताद्रो (ज्ञे) या श्रुतिसकौतुकैः ।। ८१५ ।। षड्भिः कुलकम् |
तां श्रुत्वा भूपतिः कल्पहस्तान्निपुणधिरधौ ( धीः) । प्रेष्य वीतभये इश्न (शू) न्येऽचीखनत्तद्भुवं क्षणात् ॥ ८१६॥ राजमंदिरमालोक्य भुवन्तस्तेति हर्षतः । देवतावसरस्थानं प्रापुबिंबं तथार्हतम् ॥ ८१७ ॥ आनीतं च विभो राजधानीमतिशयोत्सवैः । स प्रवेशं दधे तस्य सौधदैवतवेश्मनि ॥ ८१८ ॥ प्रासादः स्फाटिकस्तत्र तद्योग्यः पृथ्विभृता । प्रारंभेऽथ निषिद्धाश्च प्रभुभिर्भाविवेदिभिः ॥ ८१९ ॥
એ જ વાત કુમારપાળચરિત્ર પૃ. ૨૬૪ વિગેરેમાં કહી છે.
८७ प्रणवथितामयि पृ. २१६, २१८, २३१, २३२, २३८. મનમંડન પોતાના પૂર્વ' પ્રણેતાઓએ કહેલી હકીકતનું પુનરાવર્તન કરે છે, પણ ખાસ મહત્ત્વનું એ આપણને કાંઇ આપતા નથી. એ
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254