________________
(१६४) मुहूर्ते पूर्वनिर्णीते कृतनंदीविधिक्रमाः । ध्वनत्तुर्यरवोन्मुद्रमंगलाचारबंधुरम् ॥ १६ ॥ शब्दाद्वैतेथ विश्रान्ते समये योशि( चोचि )ते सति । पूरकापूरितश्वासं कुंभकोद्भेदमेदुराः ॥ १७ ॥ श्रवणेऽगुरुकर्पूरचन्दनद्रवचर्चिते । कृतिनः सोमचन्द्रस्य निष्टानिष्टान्तरात्मनः ॥ १८ ॥ श्रीगौतमादिसूरीशैराराधितमबाधितम् । श्रीदेवचन्द्रगुरवः सूरिमन्त्रमचीकथन् ॥ १९ ॥
पञ्चभिः कुलकम् । तिरस्कृतकलाकलिः कलाकेलिकुलाश्रयः । हेमचन्द्रप्रभुः श्रीमन्नाम्ना विख्यातिमाप सः ॥६॥ तदा च पाहिनी स्नेहवाहिनी सुत उत्तमे । तत्र चारित्रमादत्ताविहस्ता गुरुहस्ततः ॥६॥ प्रवर्तिनी(म्) प्रतिष्ठां च दापयामास नम्रगीः । तदैवामिनवाचार्यों गुरुभ्यः सभ्यसाक्षिकम् ॥ ६२ ॥ सिंहासनासनं तस्या अन्वमानयदेष च । कटरे जननीभक्तिरुत्तमानां कषोपलः ॥६३॥
આ મુસાફરીને અહેવાલ છેડી દેવામાં આવ્યો છે, કારણ કે ઘણાખરા લોકે બહુ ખરાબ રીતે બગાડી નાખવામાં આવ્યા છે. તેને માટે કે : ૩૮-૪૬ છે. મેરૂતુંગ પિતાને અહેવાલ ઘણે ટુકા બનાવે છે, ઉપર નેંધ નં. ૧૫ માં જે ઉતારે આપવામાં આવ્યો છે તેને છેડે આ પ્રમાણે છે.
अथ च कुंभयोनिरिवाप्रतिमप्रतिभाभिरामतया समस्तवाङ्मयांबो(भो)धिमुष्टिंधयोभ्यस्तसमस्तविद्यास्थानोहेमचन्द्र इति गुरुदत्तनाम्ना Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com