Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown
View full book text
________________
३३
७. केवलज्ञानदर्शनयोर्भेदाभेदचर्चा । यूयमिति प्रयोगेऽगतेश्च एकाभिप्रायकत्वंपदग्रहणे च तत्तदभिप्रायकशब्दत्वेन तत्तच्छाब्दबोधहेतुत्वमेव युक्तम् । अत एव वाक्यादपि द्रव्यार्थादेशादखण्डः, पदादपि च पर्यायार्थादेशात् सखण्डः शाब्दबोध इति जैनी शास्त्रव्यवस्था । तस्मान्न शब्दस्य अपरोक्षज्ञानजनकत्वम् ।
६९९. एतेन- अपरोक्षपदार्थाभेदपरशब्दत्वेन अपरोक्षज्ञानजनकत्वम् , अत एव 'शुक्ति- 5 रियम्' इति वाक्यादाहत्य रजतभ्रमनिवृत्तिः, एवं च चैतन्यस्य वास्तवापरोक्षत्वात् अपरोक्षज्ञानजनकत्वं महावाक्यस्य- इत्यपि निरस्तम् , वास्तवापरोक्षस्वरूपविषयत्वस्य त्वन्नीत्या 'तत्त्वमस्या दिवाक्ये सम्भवेऽपि 'दशमस्त्वमसी' त्यादावसम्भवात् , निवृत्ताज्ञानविषयत्वस्य च शाब्दबोधात्पूर्वमभावात् , यदा कदाचिन्निवृत्ताज्ञानत्वग्रहणे 'पर्वतो वह्निमान्' इत्यादिवाक्यानामपि अपरोक्षस्वरूपविषयतया अपरोक्षज्ञानजनकत्वप्रसङ्गात् , “यतो वा इमानि 10 भूतानि जायन्ते" [तैत्तिरी० ३.१.१ ] "सत्यं ज्ञानमनन्तम्" [ तैत्तिरी० २.१.१ ] इत्यादिवाक्यानामपरोक्षस्वरूपविषयतया अपरोक्षज्ञानजनकत्वे महावाक्यवैयापाताच्च ।
६१००. किश्च, एवं घटोऽस्तीति शाब्दे चाक्षुषत्वमप्यापतेत् , अपरोक्षपदार्थाभेदपरशब्दादिव अपरोक्षपक्षसाध्यकानुमितिसामग्रीतोऽपरोक्षानुमितिरपि च प्रसज्येत । एवं च भिन्नविषयत्वाद्यप्रवेशेनैव अनुमितिसामग्र्या लाघवात् बलवत्त्वमितिविशेषदर्शनकालीन- 15 भ्रमसंशयोत्तरप्रत्यक्षमात्रोच्छेद इति बहुतरं दुर्घटम् ।।
६१०१. एतेन-प्रमात्रभेदविषयत्वेन अपरोक्षज्ञानजनकत्वम् - इत्यपि निरस्तम्, 'सर्वज्ञत्वादिविशिष्टोऽसि' इत्यादिवाक्यादपि तथाप्रसङ्गात् , ईश्वरो मदभिन्नश्चेतनत्वात् मद्वदिति अनुमानादपि तथाप्रसङ्गाचेति । महावाक्यजन्यमपरोक्षं शुद्धब्रह्मविषयमेव केवलज्ञानमिति वेदान्तिनां महानेव मिथ्यात्वाभिनिवेश इति विभावनीयं सूरिभिः। 20
[७. केवलज्ञानदर्शनयोर्भेदाभेदचर्चा । ] ६१०२. इदमिदानीं निरूप्यते-केवलज्ञानं स्वसमानाधिकरणकेवलदर्शनसमानकालीनं न वा, केवलज्ञानक्षणत्वं स्वसमानाधिकरणदर्शनक्षणाव्यवहितोत्तरत्वव्याप्यं नै वा ? एवमाद्याः क्रमोपयोगवादिनां जिनभद्रगणिक्षमाश्रमणपूज्यपादानाम् , युगपदुपयोगवादिनां च मल्लवादिप्रभृतीनाम् , यदेव केवलज्ञानं तदेव केवलदर्शनमिति वादिनां च महावादि- 25 श्रीसिद्धसेनदिवाकराणाम् , साधारण्यो विप्रतिपत्तयः । यत्तु युगपदुपयोगवादित्वं सिद्धसेनाचार्याणां नन्दिवृत्तावुक्तं तदभ्युपगमवादाभिप्रायेण, न तु स्वतत्रसिद्धान्ताभिप्रायेण, क्रमाक्रमोपयोगद्वयपर्यनुयोगानन्तरमेव खपक्षस्य सम्मती उद्भावितत्वादिति द्रष्टव्यम् । छानस्थिकज्ञानदर्शनयोरेव क्रमवर्तित्वम् - ६१०३. एतच तत्त्वं सयुक्तिकं सम्मतिगाथाभिरेव प्रदर्शयामः ।
"मणपज्जवनाणंतो नाणस्स य दरिसणस्स य विसेसो।।
केवलनाणं पुण दंसणंति नाणंति य समाणं ॥" [ सन्मति० २।३ ] १°कलेन महात। २ क्षणव्य अब। ३ न वेत्याद्याः त।
ज्ञा०५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244