Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown
View full book text
________________
८४
ज्ञानबिन्दुप्रकरणस्य
[पृ० ७. पं० २१सव्वभूयप्पभूयस्स सम्मं भूयाइ पासओ । पिहिआसवस्स दंतस्स पावकम्मं न बंधइ ॥९॥" दश० अ० ४ । "सव्वे जीवा वि इच्छन्ति जीविडं न मरिजिउं । तम्हा पाणिवहं घोरं निग्गन्था वजयंति णं ॥११॥" दश० अ० ५। "हिंसाए पडिवक्खो होइ अहिंसा चउव्विहा सा उ ।
दव्वे भावे अ तहा अहिंसजीवाइवाओत्ति ॥" दश. नि. गा० ४५ । "तत्रायं भङ्गकभावार्थः - द्रव्यतो भावतश्च इति -- जहा केइ पुरिसे मिअवहपरिणामपरिणए मिअं पासित्ता आयनाइड्डियकोदंडजीवे सरं णिसिरिज्जा, से अमिए तेण सरेण विद्धे
मए सिया, एसा दव्वओ हिंसा भावओ वि । या पुनर्रव्यतो न भावतः सा खलु ईर्यादि10 समितस्य साधोः कारणे गच्छत इति - उक्तं च-उच्चालिअम्मि......"इत्यादि । या पुनर्भावतो न द्रव्यतः सेयम् - जहा केवि पुरिसे मंदमंदपगासप्पदेसे संठियं ईसिवलियकायं रज्जु पासित्ता एस अहित्ति तव्वहपरिणामपरिणए णिकड्डियासिपत्ते दुअं दुअं छिंदिज्जा, एसा भावओ हिंसा न दवओ। चरमभंगस्तु शून्य इति एवंभूतायाः हिंसायाः प्रतिपक्षोऽहिंसेति ॥” दशवै० हा.पृ. २४ । भगवती० १.८ । ३.३ । ५.६ । ७.२,१०। ८.४ । १८.३,८ । दश० चू० पृ. २० । पृ. १४४ ।
"मरदु वो जीयदु जीवो अयदाचारस्स णिच्छिदा हिंसा ।
पयदस्स नत्थि बन्धो हिंसामित्तेण समिदस्स ॥" प्रवच० ३.१७ । "प्रमत्तयोगात् प्राणव्यपरोपणं हिंसा" -- तत्त्वार्थः ७.८। “प्रमत्तो यः कायवाङ्मनोयोगैः प्राणव्यपरोपणं करोति सा हिंसा"- तत्त्वा० भा० ७.८।
"प्रमत्त एव हिंसको नाप्रमत्त इति प्रतिपादयति । प्रमत्तो हि आप्तप्रणीतागमनिरपेक्षो 20 दूरोत्सारितपारमर्षसूत्रोद्देशः स्वच्छन्दप्रभावितकायादिवृत्तिरज्ञानबहुलः प्राणिप्राणापहारमव
श्यंतया करोति । द्रव्यभावभेदद्वयानुपातिनी च हिंसा । तत्र कदाचित् द्रव्यतः प्राणातिपातः न भावतः । स्वपरिणामनिमित्ते च हिंसाहिंसे । परमार्थतः परिणामो मलीमसोऽवदातश्च । परस्तु किञ्चिन्निमित्तमाश्रित्य कारणीभवति हिंसायाः। स च द्रव्यतो व्यापन्नो न व्यापन्न इति नातीवोपयोगिनी चिन्ता । 25 तत्र यदा ज्ञानवानभ्युपेतजीवस्वतत्त्वः श्राद्धः कर्मक्षपणायैव चरणसम्पदा प्रवृत्तः
काश्चिद्धा क्रियामधितिष्ठन् प्रवचनमातृभिरनुगृहीतः पादन्यासमार्गावलोकितपिपीलिकादिसत्त्वः समुत्क्षिप्तं चरणमाक्षेप्तुं असमर्थः पिपीलिकादेरुपरि पादं न्यस्यति, उत्क्रान्तप्राणश्च प्राणी भवति तदास्य द्रव्यप्राणव्यरोपणमात्रादत्यन्तशुद्धाशयस्य वाक्यपरिजिहीर्षाविमलचेतसो नास्ति हिंसकत्वम् । 30 कदाचित् भावतः प्राणातिपातः, न द्रव्यतः । कषायादिप्रमादवशवर्तिनः खलु मृगयोराकृष्टकठिनकोदण्डस्य शरगोचरवर्तिनमुद्दिश्यैणकं विसर्जितशिलीमुखस्य शरपातस्थानादपसृते सारङ्गे चेतसोऽशुद्धत्वात् अकृतेऽपि प्राणापहारे द्रव्यतोऽप्रध्वस्तेष्वपि प्राणेषु भवत्येव हिंसा, हिंसारूपेण परिणतत्वात् काण्डक्षेपिणः, स्वकृतहढायुष्यकर्मशेषादपमृतो मृगः पुरुषाकाराच्च,
चेतस्तु हन्तुरतिक्लिष्टमेवातो व्यापादकम् । तथा तस्यानवदातभावस्य जिघांसोरुत्क्रान्तजन्तुॐ प्राणकलापस्य भावतो द्रव्यतश्व हिंसा इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244