Book Title: Gyanbindu Prakarana
Author(s): Yashovijay Upadhyay, Sukhlal Sanghavi
Publisher: ZZZ Unknown

View full book text
Previous | Next

Page 212
________________ पृ० १६. पं० २६.] टिप्पणानि । सायेऽपि भ्रमविशेष्ये तत्प्रकारीभूतवैशिष्ट्यं भासत इति तुल्यतेति भावः । प्राञ्चस्तु प्रमेत्येव गृह्यते । प्रमात्वप्रकारेण गृह्यते इत्यर्थः इत्याहुः । तदसत् अप्रमानुव्यवसायेन प्रमात्वग्रहस्याशक्यत्वात्- तत्त्वचि० प्र० माथुरी० पृ० १७४ । पृ० १३. पं० २१. 'जे एगं जाणइ' - तुलना-विशेषा० गा० ३२० । पृ० १५. पं० १०. 'घट इत्यपायोत्तरमपि'- विशेषा. गा. २८२-२८८ । जैनतर्कभाषा 5 पृ० ४४,४५। पृ० १६. पं० ९. 'अङ्गोपाङ्ग - "सुयनाणे दुविहे पण्णत्ते- तं जहा - अंगपविढं चेव अंगबाहिरं चेव ॥” स्था० २.१.७१ । नन्दी० सू० ४४ । तत्त्वार्थ० १.२० । पृ० १६. पं० १०. 'एकादीनि' - तत्त्वार्थसूत्रे तु इत्थं पाठः – “एकादीनि भाज्यानि युगपदेकस्मिन्ना चतुर्व्यः ।” तत्त्वार्थ० १.३१.। "तद्यथा- कस्मिंश्चिज्जीवे मत्यादीनामेकं भवति कस्मिंश्चिज्जीवे द्वे भवतः । कस्मिंश्चित् त्रीणि भवन्ति । कस्मिंश्चित् चत्वारि भवन्ति । श्रुतज्ञानस्य मतिज्ञानेन नियतः सहभावः तत्पूर्वकत्वात् । यस्य श्रुतज्ञानं तस्य नियतं मतिज्ञानम् । यस्य तु मतिज्ञानं तस्य श्रुतज्ञानं स्याद् वा न वेति ।" तत्त्वार्थ भा० । 'एकादीनि भाज्यानि' इत्यादिसूत्रीया सर्वार्थसिद्धिर्न भाष्यमनुधावति, । तत्र मतिश्रुतयोः ।। नियतसाहचर्यस्यैव प्रतिपादितत्वात् कदापि मतिज्ञानस्य श्रुतविरहिणोऽसंभवात् । पृ० १६. पं० ११. 'शब्दसंस्पृष्टार्थमात्रग्राहित्वेन' - "अन्ने अणक्खरक्खरविसेसओ मइ-सुयाई भिंदन्ति । जं मइनाणमणक्खरमक्खरमियरं च सुयनाणं ॥ १६२ ॥ अत्राचार्यो दूषणमाह - जइ मइरणक्खरच्चिय भवेज नेहादओ निरभिलप्पे । थाणुपुरिसाइपज्जायविवेगो किह णु होजाहि ? ॥ १६३॥ यदि मतिरनक्षरैव स्यात् - अक्षराभिलापरहितैव भवताऽभ्युपगम्यते, तर्हि निरभिलाप्येऽप्रतिभासमानाऽभिलापे स्थाण्वादिके वस्तुनि ईहादयो न प्रवर्तेरन् । ततः किम् ? इत्युच्यते-तस्यां मतावनक्षरत्वेन स्थाण्वादिविकल्पाभावात् - 'स्थाणुरयं पुरुषो वा' इत्यादि- 25 पर्यायाणां वस्तुधर्माणां विवेको वितर्कोऽन्वयव्यतिरेकादिना परिच्छेदो न स्यात् । तथाहि यदनक्षरं ज्ञानं न तत्र स्थाणुपुरुषपर्यायादिविवेकः यथाऽवग्रहे, तथा चेहादयः, तस्मात् तेष्वपि नासौ प्राप्नोति ॥” - विशेषा० टी० । पृ० १६. पं० २६. 'अर्धजरतीयन्याय' - "न चेदानीमर्धजरतीयं लभ्यम् । तद्यथा। अर्धं जरत्याः कामयतेऽधं नेति ।" पात० महा० ४.१.७८ । "न चार्धजरतीयमुचितम् । न हि कुकुट्या एको भागः पाकायापरो भागः प्रसवाय कल्प्यतामिति ।” सर्वद० बौद्ध० पृ० १४ । लौकिकन्या०१ पृ०८। ज्ञा० १४ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244