Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
ग
मा
he है ho to a f
हा
त्म्य
द्वा
त्रिं
शि
का
२६/१६
Jain Education International
(४) महिमा, (५) प्राकाम्यम्, (६) 'ईशित्वम्, (७) वशित्वम्, (८) यत्रकामावसायित्वं चेत्यणिमादिकम्। तत्राऽणिमा परमाणुरूपताऽपत्तिः । गरिमा वज्रवद् गुरुत्वप्राप्तिः । लघिमा तूलपिण्डवल्लघुत्वप्राप्तिः । महिमा महत्त्वप्राप्तिः अङ्गुल्यग्रेण चन्द्रादिस्पर्शनयोग्यता । प्राकाम्यमिच्छाऽनभिघातः । शरीराऽन्तःकरणयोः ईशित्वम् । सर्वत्र प्रभविष्णुता वशित्वम्, यतः सर्वाण्येव भूतानि वचनं नाऽतिक्रामन्ति । यत्रकामावसायित्वं स्वाऽभिलषितस्य समाप्तिपर्यन्तनयनम् ।
कायसम्पच्च उत्तमरूपादिलक्षणा “ रूप लावण्य-बल-वज्रसंहननत्वानि कायसम्पत्” ( योगसूत्र ३-४६) इत्युक्तेः । तद्धर्माऽनभिघातश्च तस्य कायस्य धर्माः रूपादयस्तेषामभिघातो = नाशस्तदभावश्च जायते । न ह्यस्य रूपमग्निर्दहति न वाऽऽपः क्लेदयन्ति, न वा वायुः शोषयतीति । तदिदमुक्तं- “ ततोऽणिमादिप्रादुर्भावः कायसम्पत्तद्धर्माऽनभिघातश्चेति" ( योगसूत्र ३-४५) ।।१५।।
संयमाद् ग्रहणादीनामिन्द्रियाणां जयस्ततः ।
मनोजवो 'विकरणभावश्च प्रकृतेर्जयः ।। १६ ।।
संयमादिति । ग्रहणादयो ग्रहणस्वरूपाऽस्मिताऽन्वयाऽर्थवत्त्वानि । तत्र ग्रहणं इन्द्रियाणां विषयाऽभिमुखी वृत्तिः । स्वरूपं सामान्येन प्रकाशकत्वम् । अस्मिता
१. मुद्रितप्रती 'ईशत्वं' इति पाठः । २ हस्तादर्शे 'विकरणां...' इत्यशुद्धः पाठः ।
=
=
For Private & Personal Use Only
=
।।४६२ ।।
www.jainelibrary.org

Page Navigation
1 ... 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548