Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
ब 4
AAPPA
औदारिकादभिन्नं चेत् तत्केवलमतिशयितरूपाद्युपेतं तदेव तदा भुक्तिं विना न । तिष्ठति, चिरकालीनौदारिकशरीरस्थितेर्भुक्तिप्रयोज्यत्वनियमात् । भुक्तेः सामान्यतः पुद्गलविशेषोपचयव्यापारकत्वेनैवोपयोगात्, वनस्पत्यादीनामपि जलाद्यभ्यादानेनैव चिरकालस्थितेः । ___ शरीरविशेषस्थितौ विचित्रपुद्गलोपादानस्याऽपि हेतुत्वेन तं विना केवलिशरीरस्थितेः कथमप्यसम्भवात् । तत्र परमौदारिकभिन्नत्वस्य कैवल्याऽऽकालीनत्वपर्यवसितस्य विशेषणस्याऽप्रामाणिकत्वादिति ।।२३।।
भुक्त्याद्यदृष्टसम्बद्धमदृष्टं स्थापकं तनोः ।
तत्त्यागे दृष्टबाधा त्वत्पक्षभक्षणराक्षसी ॥२४॥ ___ भुक्त्यादीति । भुक्त्याद्यदृष्टेन = भोजनादिफलहेतुजाग्रद्विपाककर्मणा सम्बद्धं (=भुक्त्या| द्यदृष्टसम्बद्धं) तनोः = शरीरस्य स्थापकमदृष्टं दृष्टमिति शेषः । तत्त्यागे केवलिन्यभ्युपगम्यमाने त्वत्पक्षभक्षणराक्षसी दृष्टबाधा समुपतिष्ठते । तथा च तद्भयादपि तव नेत्थं कल्पना हितावहेति भावः ।।२४।।
ननु तनुस्थापकाऽदृष्टस्य भुक्त्याद्यदृष्टनियतत्वेऽपि भुक्त्याद्यदृष्टस्य तनुत्वादभुक्त्याधुपपत्तिर्भगवतो भविष्यतीत्यत आह
।।।।५१४।। प्रतिकूलाऽनिवर्त्यत्वात्तत्तनुत्वं च नोचितम् । दोषजन्म तनुत्वं च निर्दोषे नोपपद्यते ॥२५।।
३०/२५
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548