Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 518
________________ घ्राणीयं स्यात्तदा 'पुष्पघ्राणतर्पणयोगतः ।।२१।। रासनं चेति । स्पष्टः ।।२१।। ईर्यापथप्रसङ्गश्च समोऽत्र गमनादिना । अक्षते ध्यान-तपसी स्वकालासम्भवे पुनः ।।२२।। ईर्येति । ईर्यापथप्रसङ्गश्चात्र = भगवतो भुक्तौ गमनादिना समः तेनाऽपि तत्प्रसङ्गस्य तुल्ययोगक्षेमत्वात्, स्वाभाविकस्य च तद्गमनस्य दृष्टबाधेन कल्पयितुमशक्यत्वादिति भावः । (११) स्वकालाऽसम्भवे = भुक्तिकालाऽसम्भविनी ध्यान-तपसी पुनरक्षते योगनिरोधदेहाऽपवर्गकालयोरेव तत्सम्भवात् । ___स्वभावसमवस्थितिलक्षणयोश्च तयोर्गमनादिनेव भुक्त्याऽपि न व्याघात इति द्रष्टव्यम् ||२२।। परमौदारिकं चाङ्गं भिन्नं चेत्तत्र का प्रमा । औदारिकादभिन्नं चेद्विना भुक्तिं न तिष्ठति ।।२३।। परमौदारिकं चेति । (१२) परमौदारिकं चाङ्ग = शरीरं भिन्नं चेत् औदारिकादिभ्यः ।५१३।। क्लुप्तशरीरेभ्यः, तर्हि तत्र का प्रमा किं प्रमाणं ? न किंचिदित्यर्थः । ३०/२३|| १. मुद्रितप्रतौ 'पुष्पं घ्राण.' इत्यशुद्धः पाठः । 24 AAP4भ . Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548