________________
घ्राणीयं स्यात्तदा 'पुष्पघ्राणतर्पणयोगतः ।।२१।। रासनं चेति । स्पष्टः ।।२१।।
ईर्यापथप्रसङ्गश्च समोऽत्र गमनादिना ।
अक्षते ध्यान-तपसी स्वकालासम्भवे पुनः ।।२२।। ईर्येति । ईर्यापथप्रसङ्गश्चात्र = भगवतो भुक्तौ गमनादिना समः तेनाऽपि तत्प्रसङ्गस्य तुल्ययोगक्षेमत्वात्, स्वाभाविकस्य च तद्गमनस्य दृष्टबाधेन कल्पयितुमशक्यत्वादिति भावः ।
(११) स्वकालाऽसम्भवे = भुक्तिकालाऽसम्भविनी ध्यान-तपसी पुनरक्षते योगनिरोधदेहाऽपवर्गकालयोरेव तत्सम्भवात् । ___स्वभावसमवस्थितिलक्षणयोश्च तयोर्गमनादिनेव भुक्त्याऽपि न व्याघात इति द्रष्टव्यम् ||२२।।
परमौदारिकं चाङ्गं भिन्नं चेत्तत्र का प्रमा ।
औदारिकादभिन्नं चेद्विना भुक्तिं न तिष्ठति ।।२३।। परमौदारिकं चेति । (१२) परमौदारिकं चाङ्ग = शरीरं भिन्नं चेत् औदारिकादिभ्यः ।५१३।।
क्लुप्तशरीरेभ्यः, तर्हि तत्र का प्रमा किं प्रमाणं ? न किंचिदित्यर्थः । ३०/२३|| १. मुद्रितप्रतौ 'पुष्पं घ्राण.' इत्यशुद्धः पाठः ।
24 AAP4भ
.
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org