SearchBrowseAboutContactDonate
Page Preview
Page 517
Loading...
Download File
Download File
Page Text
________________ ts to वह कल dE to 25 15 ho do भु क्ति व्य स्था प न त्रिं शि का ३०/२० Jain Education International व्यापारगोचरया खिद्यसे त्वम् । योगव्यापारमात्रस्य तदाक्षेपकत्वे ततो मनोयोगेनाऽप्यप्रमत्ते सुखोदीरणप्रसङ्गात्, तदीयसुखस्य ज्ञानरूपत्वे सुखान्तरस्याऽपि तथात्वप्रसङ्गात् । सुख्यहमित्यनुभवस्य चाऽप्रमत्तेऽप्यक्षतत्वादिति ॥ १८ ॥ आहारकथया हन्त प्रमादः प्रतिबन्धतः । तदभावे च नो भुक्त्या श्रूयते सुमुनेरपि ।।१९।। आहारकथयेति । ( ९ ) आहारकथया हन्त प्रतिबन्धतः = तथाविधाहारेच्छासंस्कारप्रवृद्धेः प्रमादो भवति, न त्वन्यथापि, अकथा - विकथानां विपरिणामस्य परिणामभेदेन व्यवस्थितत्वात् । तदभावे च = प्रतिबन्धाभावे च नो नैव भुक्त्या श्रूयते सुमुनेरपि उत्तमसाधोरपि प्रमादः, किं पुनर्भगवत इति भावः । बहिर्योगव्यापारमात्रोपरम एवाऽप्रमत्तत्वलाभ इति तु न युक्तं, आरब्धस्य तस्य तत्राऽसङ्गतया निष्ठाया अविरोधादिति ।। १९ ।। निद्रा नोत्पाद्यते भुक्त्या दर्शनावरणं विना । उत्पाद्यते न दण्डेन घटो मृत्पिण्डमन्तरा ॥ २० ॥ = निद्रेति । (१०) स्पष्टः ।। २० ।। रासनं च मतिज्ञानमाहारेण भवेद्यदि । For Private & Personal Use Only ।।५१२ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy