Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 516
________________ ग म म - ऽतिप्रसक्तत्वात्, तत्पूर्वकत्वं च यदीष्टसाधनताधीजन्यतावच्छेदकं तदाप्यबुद्धिपूर्वकप्रवृत्ते- ॥ र्जीवनयोनिभूताया इव भवोपग्राहिकर्मवशादुपपत्तेर्न कश्चिद्दोष इति । प्रवृत्तिसामान्ये तु योगानामेव हेतुत्वादिच्छापूर्वकत्वमार्थसमाजसिद्धमेव । यदवदाम - "परदवम्मि पवित्ती ण मोहजणिया व मोहजण्णा वा । जोगकया हु पवित्ती फलकंखा रागदोसकया ।।" (अध्यात्ममतपरीक्षा २२ ) || इत्यधिकमन्यत्र ।।१६।। भुक्त्या या सातवेद्यस्योदीरणापाद्यते त्वया । सापि देशनयाऽसातवेद्यस्यैतां तवाऽऽक्षिपेत् ।।१७।। ___ भुक्त्येति । (७) भुक्त्या = कवलाहारेण या सातवेद्यस्य = सातवेदनीयस्य उदीरणा त्वयापाद्यते, भुक्तिव्यापारेण सातोत्पत्तेः । सापि देशनयाऽसातवेद्यस्य एतां = उदीरणां त्वाक्षिपेत्, ततोऽपि परिश्रमदुःखसम्भवात् प्रयत्नजन्यत्वस्य तत्र व्यवस्थापितत्वादिति भावः ।१७।। सुहृद्भावेन समाधत्ते उदीरणाख्यं करणं प्रमादव्यङ्ग्यमत्र यत् । तस्य तत्त्वमजानानः खिद्यसे स्थूलया धिया ।।१८।। ॥ उदीरणाख्यमिति । (८) अत्र यत् उदीरणाख्यं करणं = यदान्तरशक्तिविशेषलक्षणं १८|| प्रमादव्यङ्ग्यं वर्तते, तस्य तत्त्वं = स्वरूपं अजानानः स्थूलया धिया = बहिर्योगमात्र- ॥ - - - - . 4न Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548