Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 515
________________ यत्नं विना निसर्गाच्चेद्देशनादिकमिष्यते । भुक्त्यादिकं तथैव स्यादृष्टबाधा समोभयोः ।।१६।। यत्नमिति । यत्नं = ताल्वोष्ठादिव्यापारजनकप्रयत्नं विना निसर्गात् = स्वभावात् चेद्देशनादिकमिष्यते भगवतः, तदा भुक्त्यादिकं तथैव = यत्नं विनैव स्यात् । दृष्टबाधोभयोः पक्षयोः समा, भुक्तेरिव देशनाया अपि यत्नं विना क्वाऽप्यदर्शनात् । चेष्टाविशेषे यत्नहेतुत्वकल्पनस्य चोभयत्र साम्यात् । ननु प्रयत्नं विना चेष्टामात्रं न भवत्येव, देशना च भगवतामव्यापृतानामेव ध्वनिमयी सम्भवत्यक्षरमय्यामेव तस्यां यत्नजन्यत्वे(ने)च्छाजन्यत्वादिनियमाऽवधारणादिति न साम्यं । यदाह समन्तभद्रः- “अनात्मार्थं विना रागैः शास्ता शास्ति सतो हितम् । ध्वनन् शिल्पिकरस्पर्शान्मुरजः किमपेक्षते ।।" ? (रत्नकरण्डकश्रावकाचार १/८) इति, मैवम्, शब्दस्य शब्दान्तरपरिणामकल्पनस्य साजात्येन न्याय्यत्वेऽपि ध्वनेस्तत्कल्पनस्यातिशयतोऽप्यन्याय्यत्वात्, भगवद्देशनाया ध्वनिरूपत्वेऽपि वाग्योगापेक्षत्वेन तादृशशब्दमात्रे पुरुषप्रयत्नाऽनुसरणध्रौव्यात् । अन्यथाऽपौरुषेयमागमं वदतो मीमांसकस्य दुर्जयत्वाऽऽपत्तेरिति न किञ्चिदेतत् । ___ अथ सुहृद्भावेन पृच्छामः- बुद्धिपूर्वकप्रवृत्ताविच्छाया हेतुत्वात् कथं केवलिनो देशना३०/१६ || दावाहारादौ च प्रवृत्तिरिति चेत् ?, सुहृद्भावेन ब्रूमः-बुद्धिः खल्विष्टसाधनताधीरन्यस्या ५१०॥ का Jain Education Interational For Private & Personal use only www.jainelibrary.org

Loading...

Page Navigation
1 ... 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548