Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
अव्याबाधेति । अव्याबाधस्य = निरतिशयसुखस्य विघातात् (=अव्याबाधविघातात्) सा क्षुधा दोषो गुणदूषणस्यैव दोषलक्षणत्वात् इति चेत् = यदि ते = तव मतं, तदा नरत्वमपि भवतो दोषः स्यात् सिद्धत्वदूषणात् ।
तस्मात केवलज्ञानप्रतिबन्धकत्वेन घातिकर्मोदयोदभवानामज्ञानादीनामेव दोषत्वं, न क्षुधादीनामिति युक्तमुत्पश्यामः ।।८।।
घातिकर्मक्षयादेवाऽक्षता च कृतकृत्यता ।
तदभावेऽपि नो बाधा भवोपग्राहिकर्मभिः ।।९॥ घातीति । (२) घातिकर्मक्षयादेव अक्षता = अहीना च कृतकृत्यता । भवोपग्राहिकर्मभिः = वेदनीयादिभिः सद्भिः तदभावेऽपि = कृतकृत्यत्वाऽभावेऽपि नो = नैव बाधा ।
सर्वथा कृतकृत्यत्वस्य सिद्धेष्वेव सम्भवात् । उपादित्साभावेऽपि उपादेयस्य मोक्षस्य सयोगिकेव-लित्वकालेऽसिद्धेः। रागाद्यभावमात्रेण कृतकृत्यत्वस्य च भुक्तिपक्षेऽप्यबाध एवेति कथितप्रायमेव ।।९।।
आहारसंज्ञा चाऽऽहारतृष्णाख्या न मुनेरपि । किं पुनस्तदभावेन स्वामिनो भुक्तिबाधनम् ।।१०।।
( आहारसंज्ञा चेति । (३) आहारसंज्ञा चाऽऽहारतृष्णाख्या मोहाभिव्यक्तचैतन्यस्य ३०/१०।। १. मुद्रितप्रतौ .....काले सिद्धेः' इत्यशुद्धः पाठः । २. मुद्रितप्रतौ 'मुक्ति...' इत्यशुद्धः पाठः ।
6 dPER vbo
५०६ ।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548