Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 512
________________ 16 | EPE 3 ।। संज्ञापदार्थत्वात् न मुनेरपि भावसाधोरपि, किं पुनस्तदभावेन = आहारसंज्ञाभावेन स्वामिनो = भगवतो भुक्तिबाधनम् ? तथा चाहारसामान्ये तद्विशेषे, वा आहारसज्ञाया हेतुत्वमेव नास्तीत्युक्तं भवति। न च तद्विशेषे तद्धेतुत्वमेवाऽप्रमत्तादीनां चाऽऽहाराऽभावान्न व्यभिचार इति कुचोद्यमाशङ्कनीयम्, आहारसंज्ञाया अतिचारनिमित्तत्वेन कदापि निरतिचाराहारस्य साधूनामप्राप्तिप्रसङ्गात् ।।१०।। अनन्तं च सुखं भर्तुर्ज्ञानादिगुणसङ्गतम् । क्षुधादयो न बाधन्ते पूर्णं त्वस्ति महोदये ॥११॥ अनन्तं चेति । (४) अनन्तं च सुखं भर्तुः = भगवतो ज्ञानादिगुणसङ्गतं = तन्मयीभूतमिति यावत् । अज्ञानादिजन्यदुःखनिवृत्तेः सर्वेषामेव कर्मणां परिणामदुःखहेतुत्वाच्च क्षुदादयो न बाधन्ते 'स्वाऽभावनियतसुखानामेव तैर्बाधनं । पूर्णं तु = निरवशेषं तु सुखं महोदये मोक्षे अस्ति । तत्रैव सर्वकर्मक्षयोपपत्तेः ।।११।। दग्धरज्जुसमत्वं च वेदनीयस्य कर्मणः । वदन्तो नैव जानन्ति सिद्धान्ताऽर्थव्यवस्थितिम् ।।१२॥ दग्धेति । (५) दग्धरज्जुसमत्वं च वेदनीयस्य कर्मणो वदन्तः सिद्धान्ताऽर्थव्यवस्थितिं ३०/१२॥ १. मुद्रितप्रतौ 'स्वभाव...' इत्यशुद्धः पाठः । Sto ५०७।। का Jain Education Interational For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548