Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust

View full book text
Previous | Next

Page 487
________________ thods क क्षा द्वा त्रिं शि का २८/४ Jain Education International एकः स्यादिह चक्षुष्मानन्यस्तदनुवृत्तिमान् । प्राप्तो युगपद् ग्रामं गन्तव्यं यदुभावपि । । २ । । एक इति । स्पष्टः ||२|| यस्य क्रियासु सामर्थ्यं स्यात्सम्यग्गुरुरागतः । योग्यता तस्य दीक्षायामपि माषतुषाऽऽकृतेः । । ३ । यस्येति । यस्य क्रियासु = चारित्राऽनुष्ठानेषु सम्यग्गुरुरागतः सामर्थ्यं स्यात् तस्य तुषाSS * कृतेरपि मुग्धतया माषतुष • सदृशस्यापि दीक्षायां योग्यता || ३ || या दीक्षाsस्य विधिना नामादिन्यासपूर्वकम् । हन्ताऽनुपप्लवश्चाऽयं सम्प्रदायाऽनुसारतः ।।४।। देयेति । अस्य = योग्यस्य विधिना आगमोक्तेन दीक्षा देया नामादिन्यासपूर्वकम् । अयं च नामादिन्यासः सम्प्रदायानुसारतो हन्ताऽनुपप्लवो = विघ्नरहितः, प्रवचनप्रसिद्धनामादिन्यासेनैव निर्विघ्नदीक्षानिर्वाहात्, कृतप्रशान्तादिनाम्नः प्रशमादिस्वरूपोपलम्भात् । तन्नाम्नैव तद्गुणस्मरणाद्युपलब्धेः जात्यादिसम्पन्नानां प्रतिपन्नपालनोपपत्तेः । तदुक्तं“ तन्नामादिस्थापनमविद्रुतं स्वगुरुयोजनतः ।। नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । ....... चिह्नद्वयवर्ती पाठो हस्तादर्शे नास्ति । = For Private & Personal Use Only ।।४८२ www.jainelibrary.org

Loading...

Page Navigation
1 ... 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548