Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
dous ds Fs
वि
न
य
द्वा
त्रिं
शि
का
२९/११
Jain Education International
= यतः तेषु ज्ञानादयो गुणा अन्योन्यमनुविद्धाः । यदेव ह्येकस्य शुद्धं ज्ञानं तदेवाऽपरस्याऽपि । इत्थं च हीलनाविषयीभूतज्ञानादिसम्बन्धस्य सर्वत्राऽविशेषादेकहीलने सर्वहीलनाऽऽपत्तेर्दारुणविपाकत्वमवधार्य न कस्याऽपि हीलना कार्येति भाव: ।।९।। नूनमल्पश्रुतस्याऽपि गुरोराचारशालिनः ।
हीना भस्मसात्कुर्याद् गुणं वह्निरिवेन्धनम् । । १० ॥ नूनमिति । नूनं निश्चितं अल्पश्रुतस्याऽपि अनधीताऽऽगमस्याऽपि 'कारणान्तरस्थापितस्य गुरोः = आचार्यस्य आचारशालिनः पञ्चविधाऽऽचारनिरतस्य हीलना गुणं स्वगतचारित्रादिकं भस्मसात् कुर्यात्, इन्धनमिव वह्निः || १० || शक्त्यग्रज्वलन - व्याल - सिंहक्रोधाऽतिशायिनी ।
=
=
=
=
अनन्तदुःखजननी कीर्तिता गुरुहीलना ।। ११ ।।
शक्त्यग्रेति । शक्तिः प्रहरणविशेषस्तदग्रं शक्त्यग्रं ज्वलनः = अग्निः, व्याल - सिंहयोः सर्पकेसरिणोः क्रोधः = कोप:, तदतिशायिनी = तेभ्योऽप्यधिका ( = शक्त्यग्रज्वलन- व्यालसिंहक्रोधातिशायिनी) अनन्तदुःखजननी गुरुहीलना कीर्तिता दशवैकालिके ।। ११ ।। पठेद्यस्याऽन्तिके धर्मपदान्यस्याऽपि सन्ततम् ।
=
१. हस्तादर्शे 'कारणन्तर' इत्यशुद्धः त्रुटितश्च पाठः । २ हस्तादर्शे 'कीर्तितो' इत्यशुद्धः पाठः । ३. हस्तादर्शे '...शांतिके' इत्यशुद्धः पाठः ।
For Private & Personal Use Only
।। ४९७ ।।
www.jainelibrary.org

Page Navigation
1 ... 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548