Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
कायवाङ्मनसां शुद्ध्या कुर्याद् विनयमुत्तमम् ।।१२।। पठेदिति । यस्याऽन्तिके धर्मपदानि = धर्मफलानि सिद्धान्तपदानि पठेत् अस्य सन्ततमपि = निरन्तरमपि, न तु सूत्रग्रहणकाल एव, कुशलाऽनुबन्धव्यवच्छेदप्रसङ्गात् कायवाङ्मनसां शुद्ध्या उत्तमं विनयं कुर्यात् ।।१२।।
पर्यायेण विहीनोऽपि शुद्धज्ञानगुणाऽधिकः ।
'ज्ञानप्रदानसामर्थ्यादतो रत्नाऽधिकः स्मृतः।।१३।। पर्यायेणेति । अतो = धर्मपाठकस्य सदा विनयाऽर्हत्वात् पर्यायेण = चारित्रपर्यायेण विहिनोऽपि शुद्धज्ञानगुणेनाधिको (=शुद्धज्ञानगुणाऽधिकः) ज्ञानप्रदानसामर्थ्यमधिकृत्य (=ज्ञानप्रदानसामर्थ्यात) रत्नाधिकः स्मत आवश्यकादौ । स्वापेक्षितरत्नाऽऽधिक्येन तत्त्वव्यवस्थितेः । विवेचितमिदं सामाचारीप्रकरणे ।।१३।।
शिल्पार्थमपि सेवन्ते शिल्पाऽऽचार्यं जनाः किल ।
धर्माऽऽचार्यस्य धर्मार्थं किं पुनस्तदतिक्रमः ।।१४।। शिल्पार्थमिति । व्यक्तः ।।१४।।
ज्ञानार्थं विनयं प्राहुरपि प्रकटसेविनः । १. मुद्रितप्रतौ 'ज्ञान प्रदान साम...' इत्यस्थानच्छिन्नः पाठः । २. हस्तादर्श 'प्रगटशालिनः' इत्यशुद्धः पाठः ।
२९/१४ा
||४९८।।
Jain Education Interational
For Private & Personal use only
www.jainelibrary.org

Page Navigation
1 ... 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548