SearchBrowseAboutContactDonate
Page Preview
Page 502
Loading...
Download File
Download File
Page Text
________________ dous ds Fs वि न य द्वा त्रिं शि का २९/११ Jain Education International = यतः तेषु ज्ञानादयो गुणा अन्योन्यमनुविद्धाः । यदेव ह्येकस्य शुद्धं ज्ञानं तदेवाऽपरस्याऽपि । इत्थं च हीलनाविषयीभूतज्ञानादिसम्बन्धस्य सर्वत्राऽविशेषादेकहीलने सर्वहीलनाऽऽपत्तेर्दारुणविपाकत्वमवधार्य न कस्याऽपि हीलना कार्येति भाव: ।।९।। नूनमल्पश्रुतस्याऽपि गुरोराचारशालिनः । हीना भस्मसात्कुर्याद् गुणं वह्निरिवेन्धनम् । । १० ॥ नूनमिति । नूनं निश्चितं अल्पश्रुतस्याऽपि अनधीताऽऽगमस्याऽपि 'कारणान्तरस्थापितस्य गुरोः = आचार्यस्य आचारशालिनः पञ्चविधाऽऽचारनिरतस्य हीलना गुणं स्वगतचारित्रादिकं भस्मसात् कुर्यात्, इन्धनमिव वह्निः || १० || शक्त्यग्रज्वलन - व्याल - सिंहक्रोधाऽतिशायिनी । = = = = अनन्तदुःखजननी कीर्तिता गुरुहीलना ।। ११ ।। शक्त्यग्रेति । शक्तिः प्रहरणविशेषस्तदग्रं शक्त्यग्रं ज्वलनः = अग्निः, व्याल - सिंहयोः सर्पकेसरिणोः क्रोधः = कोप:, तदतिशायिनी = तेभ्योऽप्यधिका ( = शक्त्यग्रज्वलन- व्यालसिंहक्रोधातिशायिनी) अनन्तदुःखजननी गुरुहीलना कीर्तिता दशवैकालिके ।। ११ ।। पठेद्यस्याऽन्तिके धर्मपदान्यस्याऽपि सन्ततम् । = १. हस्तादर्शे 'कारणन्तर' इत्यशुद्धः त्रुटितश्च पाठः । २ हस्तादर्शे 'कीर्तितो' इत्यशुद्धः पाठः । ३. हस्तादर्शे '...शांतिके' इत्यशुद्धः पाठः । For Private & Personal Use Only ।। ४९७ ।। www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy