SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ thods क क्षा द्वा त्रिं शि का २८/४ Jain Education International एकः स्यादिह चक्षुष्मानन्यस्तदनुवृत्तिमान् । प्राप्तो युगपद् ग्रामं गन्तव्यं यदुभावपि । । २ । । एक इति । स्पष्टः ||२|| यस्य क्रियासु सामर्थ्यं स्यात्सम्यग्गुरुरागतः । योग्यता तस्य दीक्षायामपि माषतुषाऽऽकृतेः । । ३ । यस्येति । यस्य क्रियासु = चारित्राऽनुष्ठानेषु सम्यग्गुरुरागतः सामर्थ्यं स्यात् तस्य तुषाSS * कृतेरपि मुग्धतया माषतुष • सदृशस्यापि दीक्षायां योग्यता || ३ || या दीक्षाsस्य विधिना नामादिन्यासपूर्वकम् । हन्ताऽनुपप्लवश्चाऽयं सम्प्रदायाऽनुसारतः ।।४।। देयेति । अस्य = योग्यस्य विधिना आगमोक्तेन दीक्षा देया नामादिन्यासपूर्वकम् । अयं च नामादिन्यासः सम्प्रदायानुसारतो हन्ताऽनुपप्लवो = विघ्नरहितः, प्रवचनप्रसिद्धनामादिन्यासेनैव निर्विघ्नदीक्षानिर्वाहात्, कृतप्रशान्तादिनाम्नः प्रशमादिस्वरूपोपलम्भात् । तन्नाम्नैव तद्गुणस्मरणाद्युपलब्धेः जात्यादिसम्पन्नानां प्रतिपन्नपालनोपपत्तेः । तदुक्तं“ तन्नामादिस्थापनमविद्रुतं स्वगुरुयोजनतः ।। नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह । ....... चिह्नद्वयवर्ती पाठो हस्तादर्शे नास्ति । = For Private & Personal Use Only ।।४८२ www.jainelibrary.org
SR No.600150
Book TitleDwatrinshad Dwatrinshika Prakaran
Original Sutra AuthorYashovijay Upadhyay
AuthorYashovijay
PublisherDivya Darshan Trust
Publication Year2003
Total Pages548
LanguageSanskrit
ClassificationManuscript
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy