________________
thods क
क्षा
द्वा
त्रिं
शि
का
२८/४
Jain Education International
एकः स्यादिह चक्षुष्मानन्यस्तदनुवृत्तिमान् । प्राप्तो युगपद् ग्रामं गन्तव्यं यदुभावपि । । २ । । एक इति । स्पष्टः ||२||
यस्य क्रियासु सामर्थ्यं स्यात्सम्यग्गुरुरागतः । योग्यता तस्य दीक्षायामपि माषतुषाऽऽकृतेः । । ३ ।
यस्येति । यस्य क्रियासु = चारित्राऽनुष्ठानेषु सम्यग्गुरुरागतः सामर्थ्यं स्यात् तस्य तुषाSS * कृतेरपि मुग्धतया माषतुष • सदृशस्यापि दीक्षायां योग्यता || ३ || या दीक्षाsस्य विधिना नामादिन्यासपूर्वकम् । हन्ताऽनुपप्लवश्चाऽयं सम्प्रदायाऽनुसारतः ।।४।।
देयेति । अस्य = योग्यस्य विधिना आगमोक्तेन दीक्षा देया नामादिन्यासपूर्वकम् । अयं च नामादिन्यासः सम्प्रदायानुसारतो हन्ताऽनुपप्लवो = विघ्नरहितः, प्रवचनप्रसिद्धनामादिन्यासेनैव निर्विघ्नदीक्षानिर्वाहात्, कृतप्रशान्तादिनाम्नः प्रशमादिस्वरूपोपलम्भात् । तन्नाम्नैव तद्गुणस्मरणाद्युपलब्धेः जात्यादिसम्पन्नानां प्रतिपन्नपालनोपपत्तेः । तदुक्तं“ तन्नामादिस्थापनमविद्रुतं स्वगुरुयोजनतः ।। नामनिमित्तं तत्त्वं तथा तथा चोद्धृतं पुरा यदिह ।
....... चिह्नद्वयवर्ती पाठो हस्तादर्शे नास्ति ।
=
For Private & Personal Use Only
।।४८२
www.jainelibrary.org