Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
हस्तेन चेति । हस्तेन चाऽघ्रिणा' च संयतः, कारणं विना कूर्मवल्लीनत्वेन स्थितेः ।। कारणे च सम्यग्गमनात् । वाचा संयतो = अकुशलवाग्निरोध-कुशलवागुदीरणाभ्यां', विजितेन्द्रियो = निवृत्तविषयप्रसरः ।।११।।
___ अज्ञातोच्छं चरन् शुद्धमलोलोऽरसगृद्धिमान् ।
ऋद्धि-सत्कार-पूजाश्च जीवितं यो न काङ्क्षति ।।१२।। अज्ञातोच्छमिति । शुद्धं = भावपरिशुद्धं, "स्तोकं स्तोकमित्यर्थः । 'अलोलो = नाऽप्राप्तप्रार्थनपरः । अरसगृद्धिमान् = प्राप्तेष्वप्यप्रतिबद्धः । ऋद्धिः 'आमर्पोषध्यादिका, सत्कारो वस्त्रादिना, पूजा प्रसूनादिना, जीवितं = असंयमजीवितम् (यो न काङ्क्षति)।।१२।।
यो न कोपकरं ब्रूयात् कुशीलं न वदेत्परम् ।
प्रत्येकं पुण्यपापज्ञो जात्यादिमदवर्जितः ॥१३॥ य इति । परं = स्वपक्षविनेयव्यतिरिक्तम् । प्रत्येकं =प्रतिस्वं पुण्यपापज्ञो, अन्यसम्बन्धिनोऽन्यत्राऽसङक्रमात । इत्थं च जात्यादिमदैर्वर्जितः ।।१३।। प्रवेदयत्यार्यपदं परं स्थापयति स्थितः ।
||४७३॥ १. हस्तादर्श 'चाद्रिणा' इत्यशुद्धः पाठः । २. हस्तादर्श गामनात्' इत्यशुद्धः पाठः । ३. हस्तादर्श ....दीराणाभ्यां' इत्यशुद्धः पाठः । ४. मुद्रितप्रतौ 'स्तोकमिति पदं सकृदेव दृश्यते इति त्रुटितः पाठः । ५. हस्तादर्श 'आलोल' इत्यशुद्धः पाठः । ६. हस्तादर्श 'आमषेष....' इत्यशुद्धः पाठः ।
२७/१३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548