Book Title: Dwatrinshad Dwatrinshika Prakaran
Author(s): Yashovijay Upadhyay, Yashovijay
Publisher: Divya Darshan Trust
View full book text
________________
स्वर्णं कषादिशुद्धं चेयुक्तिस्वर्णं न तत्पुनः ।।२५।। 'एतदिति । एतद्गुणान्वितः = प्रागुक्ताऽखिलगुणसम्पन्नो भिक्षुः । भिन्नस्तु न, विपर्ययात्' = उक्तगुणाऽभावात् यतः कषादिशुद्धं स्वर्णगुणोपेतं चेत् भवति तदा स्वर्ण भवति । ते चामीविषघातनम्, वीर्यस्तम्भनकर्तृत्वम्, मङ्गलप्रयोजनत्वम्, यथेष्टकटकादिप्रकारसम्पादकत्वम्, तप्यमानस्य प्रादक्षिण्येनाऽऽवर्तनम्, सारोपेतत्वम्, अग्निनाऽदाह्यत्वम्, अकुथनीयत्वं च ।
युक्तिस्वर्णं = वर्णादिसाम्येन स्वर्णवदाभासमानं पुनस्तत् स्वर्णं न भवति, स्वर्णगुणाऽभावात् । तथा प्रकृतेऽपि भावनीयमिति ।।२५।।
षट्कायभिद्' गृहं कुर्याद् भुजीतौदेशिकं च यः ।
पिबेत् प्रत्यक्षमप्कायं स कथं भिक्खुरुच्यते ॥२६।। ___षट्कायेति । षट्कायभिद् यत्र क्वचन पृथिव्याधुपमर्दकः गृहं सम्भवत्येवैषणीयाऽऽलये मूर्च्छया वसतिं भाटकगृहं वा कुर्यात् । औदेशिकं च भुञ्जीत योऽपुष्टालम्बनः । प्रत्यक्षं उपलभ्यमान एव 'अकायं पिबेत् तत्त्वतो विनाऽऽलम्बनेन स कथं भिक्षुः = भावभिक्षुः उच्यते ?। तदुक्तं
का २७/२६
। ४७९।।
१. हस्तादर्श ‘एतणादिति' इत्यधिकोऽशुद्धश्च पाठः । २. हस्तादर्श 'विपर्ययाभावात्' इत्यशुद्धः पाठः । ३. हस्तादर्श 'भिद् गृहं' इति पाठो नास्ति । ४. हस्तादर्श 'अपाकायं' इत्यशुद्धः पाठः ।
Jain Education Intemational
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548