Book Title: Dravya Gun Paryayno Ras Dravyanuyog Paramarsh Part 03
Author(s): Yashovijay
Publisher: Shreyaskar Andheri Gujarati Jain Sangh

View full book text
Previous | Next

Page 420
________________ १०४६ ८/१८ वससि ? तं अविसुद्धो णेगमो भणइ लोगे वसामि । 1 लोगे तिविहे पण्णत्ते, तं जहा - उड्डलोए अहोलोए तिरिअलोए । तेसु सव्वेसु भवं वससि ? विसुद्धो राणेगमो भणइ - तिरिअलोए वसामि । तिरिअलोए जंबूद्दीवाइआ सयंभूरमणपज्जवसाणा असंखिज्जा दीवसमुद्दा पण्णत्ता । तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ जंबूद्दीवे वसामि । जंबूद्दीवे दस खेत्ता पण्णत्ता, तं जहा - भरहे, एरवए, हेमवए, एरण्णवए, हरिवस्से, रम्मगवस्से, देवकुरा, उत्तरकुरा, पुव्वविदेहे, अवरविदेहे । तेसु सव्वेसु भवं वससि ? विसुद्धतराओ णेगमो भणइ भरहे वासे वसामि । भर वासे दुविहे पण्णत्ते, तं जहा - दाहिणड्डूभरहे उत्तरड्डभरहे अ । तेसु सव्वेसु (दोसु ) भवं वससि ? विसुद्धतराओ गमो भणइ - दाहिणड्डभरहे वसामि । ±दाहिणड्डभरहे अणेगाइं गामाSS गर-नगर- खेड - कब्बड-मडंब - दोणमुह-पट्टणाऽऽ सम-संवाह-सण्णिवेसाइं। तेसु આ રીતે છે કે જેમ અમુક નામવાળો પુરુષ કોઈક માણસને પૂછે કે ‘આપ ક્યાં વસો છો ?' તો તે પુરુષને અશુદ્ધ નૈગમનય (= અશુદ્ઘનૈગમનયવાદી) કહે છે કે ‘હું લોકમાં વસુ છું.’ (लो.) 'सोड भए प्रहारे उहेवायेस छे. (१) अर्ध्वलोड, (२) अधोलोङ तथा (3) तिर्यग्लोड. शुं આપ આ ત્રણેય લોકમાં વસો છો ?’ - આ પ્રશ્નના જવાબમાં વિશુદ્ધ નૈગમનય (= વિશુદ્ધર્નંગમ-નયવાદી) કહે છે કે ‘તિર્યક્ લોકમાં હું વસુ છું.’ ‘તિર્યક્લોકમાં જંબુદ્રીપથી માંડીને સ્વયંભૂરમણ સુધીના અસંખ્ય દ્વીપસમુદ્ર શાસ્ત્રમાં દર્શાવેલા છે. શું આપ તિર્યક્લોકવર્તી તે તમામ દ્વીપોમાં અને સાગરોમાં વસો છો ?' - આ પ્રશ્નના જવાબમાં પૂર્વ કરતાં અધિક શુદ્ધિ ધરાવનાર નૈગમનય કહે છે કે ‘જંબુદ્વીપમાં વસુ છું.’ al 'जूद्वीपमा पशश क्षेत्रो शास्त्रमां दृर्शावेस छे. ते खा रीते (१) भरत क्षेत्र, (२) भैरावत क्षेत्र, (3) हिमवंत क्षेत्र, (४) हिरएयवंत क्षेत्र, (4) हरिवर्ष क्षेत्र, (६) रम्यंडू क्षेत्र, (७) हेवडुरु, (८) उत्तरकुरु, (९) पूर्व महाविद्वेष, (१०) पश्चिम महाविहेर क्षेत्र शुं तिर्यग्योऽवर्ती मंजूद्वीपमां આવેલા આ તમામ ક્ષેત્રમાં આપ વસો છો ?' આ પ્રશ્નના જવાબમાં પૂર્વ કરતાં અધિક શુદ્ધિને ધરાવનારો નૈગમનય કહે છે કે ‘હું ભરતક્ષેત્રમાં વસુ છું.' (भर.) 'भरत क्षेत्र पए मे प्रारे शास्त्रमां दर्शावेस छे. दृक्षिशार्ध भरतक्षेत्र भने उत्तरार्ध भरतक्षेत्र. આપ શું બન્ને ભરતક્ષેત્રમાં વસો છો ?’ - આ પ્રશ્નના જવાબમાં પૂર્વ કરતાં અધિક શુદ્ધિને ધરાવનાર નૈગમનય કહે છે કે ‘હું દક્ષિણાર્ધ ભરત ક્ષેત્રમાં વસુ છું.' (दाहि.) 'दृक्षिशार्ध भरतक्षेत्रमां पए भने गाम, जाए।, नगर, घूजीया दिल्यावाणी वसाहत = यथानाम कश्चित् पुरुषः कञ्चित् पुरुषं वदेत् - 'क्व भवान् वसति ?' तं अविशुद्धो नैगमो भणति - लोके वसामि । - 1. लोकः त्रिविधः प्रज्ञप्तः, तद् यथा ऊर्ध्वलोकः अधोलोकः तिर्यग्लोकः । तेषु सर्वेषु भवान् वसति ? विशुद्धो नैगमो भणति - तिर्यग्लोके वसामि । तिर्यग्लोके जम्बूद्वीपादिकाः स्वयम्भूरमणपर्यवसानाः असंख्येयाः द्वीपसमुद्राः प्रज्ञप्ताः । तेषु सर्वेषु भवान् वसति ? विशुद्धो नैगमो भणति जम्बूद्वीपे वसामि । जम्बूद्वीपे दश क्षेत्राणि प्रज्ञप्तानि तद् यथा भरतः, ऐरवतः, हिमवतः, ऐरण्यवतः, हरिवर्षः, रम्यग्वर्षः, देवकुरुः, उत्तरकुरुः पूर्वविदेहः, अपरविदेहः । तेषु सर्वेषु भवान् वसति ? विशुद्धतरो नैगमो भणति भरते वसामि । भरतः वर्षः द्विविधः प्रज्ञप्तः, तद् यथा दक्षिणार्धभरतः उत्तरार्धभरतः च । तयोः सर्वयोः (द्वयोः) भवान् वसति ? विशुद्धतरो नैगमो भणति – दक्षिणार्धभरते वसामि । - 2. दक्षिणार्धभरते अनेके ग्रामाकर-नगर- खेट - कर्बट मडम्ब - द्रोणमुख- पट्टण-आश्रम-संबाध-सन्निवेशा: । तेषु सर्वेषु भवान् वसति ? A FE अनुयोगद्वारसूत्रानुसारेण वसतिदृष्टान्तोपदर्शनम् 所 - - -

Loading...

Page Navigation
1 ... 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482