Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 302
________________ न्तीति । यत्पुनरुच्यते-"लक्षणभेदो भेदं प्रति अहेतुरसिद्धत्वात्, न ह्येको भावः कचिदन्वयी सिद्धः, अथ न कूट- संग्रहणिः ॥१४॥ स्थिनियतया नियं द्रव्यमार्हतैरिष्यते, परिणामनित्यतोपगमात्, सा च पूर्वोत्तरक्षणप्रवन्धवृत्त्या, न यस्य पर्यायाभणामिवोच्छेदः, पर्याया एव हि पर्यायरूपेण निरुध्यन्ते न तु द्रव्यमिति, तदप्ययुक्तम् , अस्या अपि नित्यताया द्रव्ये असंभवात् , पर्यायव्यतिरिक्तस्य द्रव्यस्यैवासिद्धेः, तस्योपलब्धिलक्षणप्राप्तस्य तद्विवेकेनानुपलक्षणादिति” । तदसमीचीनम् , पर्यायव्यतिरिक्तस्य द्रव्यस्यानुपलक्षणासिद्धेः । तथाहि-अन्वयिरूपमिह द्रव्यमुच्यते, तच्चान्वयिरूपं मृल्ल क्षणं प्रत्यक्षत एव सकलमृत्पिण्डशिवकस्थासकोशकुशूलघटकपालादिरूपाखवस्थाखनुभूयते, न च वाच्यमन्यैव मृत्पिकण्डादिरूपा मृत् आसीत् , अन्यैव चेयमुपलभ्यमाना घटादिमृदिति, सतः सर्वथाविनाशायोगात्, तथादर्शनाभावात्। न च प्रदीपादिना व्यभिचारस्तत्रापि तमःप्रभृतिविकारदर्शनात् , तथा अत्यन्तासत उत्पादायोगात् , खरविषाणस्याप्युत्पत्तिप्रसङ्गात् । अथोच्येत विवक्षितं कारणं विवक्षितकार्यजननखभावमेव न तु खरविषाणजननखभावमपि, तत्कथं तस्याप्युत्पत्तिप्रसङ्ग इति, तदप्ययुक्तम् , कार्यकाले कारणस्य निरन्वयविनष्टतया तदव्यतिरिक्तस्य तजननखभावेनो-17 भयत्रापि विशेषाभावात् । तन्न पिण्डमृदः सर्वथा अन्यैव घटमृदित्यनुयायिनी मृत्, ततः पर्यायव्यतिरिक्तस्य द्रव्य-18 स्योपलब्धिलक्षणप्राप्तस्यानुपलक्षणमसिद्धमितिस्थितम् । एवं च सति यदवादीत्-“पर्यायेष्वेव तुल्यरूपकार्यकर्तृषु द्रव्याभिमानो मन्दमतीनां न पुनस्तत्त्वतो विलक्षणमुपलक्ष्यते इति" तत्तस्यैव मन्दमतितासूचकम् , उक्तवत्तदनुपल ACCOCCAMERCESSOCIROO RRRRR550%AR ॥१४॥ Jain Education Intematon For Private & Personel Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424