Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 390
________________ धर्म ॥१९३॥ Jain Education Int अथोच्येत - ज्ञानमात्मनो गुणो नत्वन्येषामित्येतत् खभावकृतमेव - खभावनिबन्धनमेव, यत् - यस्मात्स्वभावत एव | लोके प्रतिनियता गुणा भवन्तीति । अत्राह - एषोऽपि च खभावपक्षोऽनिमित्तो - निमित्तमन्तरेण कल्प्यमानः सप्रतिपक्षः - खभावान्तरकल्पनाप्रसङ्गलक्षणप्रतिपक्षयुक्तः ॥ ४७८ ॥ सप्रतिपक्षत्वमेव भावयति एते विभिन्नं नाणं आयाउ तग्गुणो तहवि । तोचि णन्नगुण तहासहावातों किं माणं ? ॥ ४७९ ॥ एकान्तेनात्मनः सकाशात् विभिन्नं ज्ञानं तथाप्येतत्तथाखभावात्तद्गुण - आत्मगुणो न पुनरत एव भेदाविशेषात् अन्यगुणोऽपीत्यत्र किं मानं प्रमाणं ?, नैव किंचित् । ततोऽन्यगुणतयाऽपि कल्पनाप्रसङ्गात् न यथोक्तखभावपक्षः | श्रेयानिति ॥ ४७९ ॥ यच्चोक्तम्- 'पइनियया चेव जं गुणा लोए' इति तदूषयितुमाह 1 पतिणियतता तु लोए गुणाण दिट्ठा निमित्तभेदेण । एतभेदखे ण य जुज्जइ तमविसेसाओ ॥ ४८० ॥ प्रतिनियतता तु लोके गुणानां दृष्टा निमित्तभेदेन - निमित्तविशेषेण कथंचिदभेदलक्षणेन । तथाहि — यस्य गुणस्य येन सह कथंचिदभेदोऽस्ति स तत्र प्रतिनियतो भवति, एकान्तभेदपक्षे चाङ्गीक्रियमाणे, चशब्दो भिन्नक्रमः स च For Private & Personal Use Only संग्रहणिः ॥१९३॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424