Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 412
________________ संग्रहणि ॥२०४॥ CHOROSCOURSELCOM आगमओ सवन्नू तत्तोच्चिय आगमस्स पामन्नं । किंतु स एव नवरं तदत्थणाता जओ तस्स ॥ ५२३ ॥ आगमतः सर्वज्ञस्तत्फलभूत इत्येकान्तस्तत एव-सर्वज्ञादागमस्य प्रामाण्यं न तत्प्रणीतत्वेन किंतु एवं-वक्ष्यमाणनीत्या । नवरंशब्दो निपातोऽवधारणे । यतो-यस्मात्स एव-सर्वज्ञतदर्थज्ञाता तस्य-आगमस्य यथावस्थितार्थपरिज्ञाता नत्वन्यः॥५२३॥ एतदेव भावयति तीरइ न अन्नहा आगमस्स अत्थो अणिंदिओ नाउं । एमादि उवरि वोच्छं सत्वं सवन्नुसिद्धीए ॥ ५२४ ॥ न अन्यथा-सर्वज्ञमन्तरेणागमस्थार्थोऽतीन्द्रियो ज्ञातुं शक्यते, ततो नियतार्थप्रदर्शकत्वेन सर्वज्ञादागमस्य प्रामाण्यमिष्यते न साक्षात् तत्प्रणीतत्वेन, तस्य कथंचिन्नित्यतया अभ्युपगमात् । “एसा दुवालसंगी न कयावि नासी, न कयावि नथि, न कयाविन भविस्सइ, धुवा नीया" इत्यादिवचनप्रमाण्यात् । 'जिनप्रणीतं साधु' इत्यादावपि अर्थप्रदर्शकत्वापेक्षया तत्प्रणीतत्वं द्रष्टव्यं, न साक्षात्कर्तृत्वेनेति नेहेतरेतराश्रयदोपप्रसङ्गः । स्यादेतत् , अर्थप्रदर्शक१ एषा द्वादशाङ्गी न कदापि नासीत् , न कदापि नास्ति, न कदापि न भविष्यति ध्रुवा नित्या । -२८C-RRANGANAGAR ||२०४॥ Jain Education a l For Private & Personel Use Only W ww.jainelibrary.org

Loading...

Page Navigation
1 ... 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424