Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 416
________________ धर्म ॥२०६॥ Jain Education Inte प्रमाणमिह देशनायाम्, नत्वस्मादृशः, केवलविघातकृत्तदावरणीय कर्म्माववद्धत्वात् ॥ ५२९ ॥ यदपि चोक्तम्- 'चित्तस्थावि य सद्दा' इत्यादि तत्रापि दोषाभावमाह - चित्तत्था विय सदा तत्तो च्चिय समइया अणेगे तु । सिद्धा तह चैव तओ न दूसणं होइ एयं पि ॥ ५३० ॥ चित्रार्था अपि च अनेके शब्दास्तत एव सर्वज्ञादेव समयिताः - संकेतिताः सन्तो जाता नान्यथा । 'सिद्धा तह चैिव त्ति' यथैव च सर्वज्ञेन समयितास्तथैव च लोकेऽपि सिद्धास्ततो न दूषणमेतदपि - चित्रार्थत्वं भवति । यदा हि भगवतैव एते शब्दाश्चित्रार्थाः चित्रार्थताऽपि च प्रकरणाद्यनुरोधेनैव द्रष्टव्या इत्युपदिश्यते तदा कः पूर्वोक्तदोषावकाश इति १ ॥ ५३० ॥ प्रकारान्तरेण चित्रार्थत्वेऽपि शब्दानां दोषाभावमाह - आयरियपरंपरओ पमाणमेयम्मि होइ अत्थम्मि । अस् य अपमाणत्ते सवागम किरियलोवो उ ॥ ५३१ ॥ एतस्मिन्नर्थे-परोक्षशब्दार्थनियमलक्षणे प्रमाणमाचार्यपरंपरकस्ततो न शब्दानां चित्रार्थताऽपि दोषाय । न च वा For Private & Personal Use Only संग्रहणिः, |२०६॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424