Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
॥२०६॥
Jain Education Inte
प्रमाणमिह देशनायाम्, नत्वस्मादृशः, केवलविघातकृत्तदावरणीय कर्म्माववद्धत्वात् ॥ ५२९ ॥ यदपि चोक्तम्- 'चित्तस्थावि य सद्दा' इत्यादि तत्रापि दोषाभावमाह -
चित्तत्था विय सदा तत्तो च्चिय समइया अणेगे तु । सिद्धा तह चैव तओ न दूसणं होइ एयं पि ॥ ५३० ॥
चित्रार्था अपि च अनेके शब्दास्तत एव सर्वज्ञादेव समयिताः - संकेतिताः सन्तो जाता नान्यथा । 'सिद्धा तह चैिव त्ति' यथैव च सर्वज्ञेन समयितास्तथैव च लोकेऽपि सिद्धास्ततो न दूषणमेतदपि - चित्रार्थत्वं भवति । यदा हि भगवतैव एते शब्दाश्चित्रार्थाः चित्रार्थताऽपि च प्रकरणाद्यनुरोधेनैव द्रष्टव्या इत्युपदिश्यते तदा कः पूर्वोक्तदोषावकाश इति १ ॥ ५३० ॥ प्रकारान्तरेण चित्रार्थत्वेऽपि शब्दानां दोषाभावमाह -
आयरियपरंपरओ पमाणमेयम्मि होइ अत्थम्मि ।
अस् य अपमाणत्ते सवागम किरियलोवो उ ॥ ५३१ ॥ एतस्मिन्नर्थे-परोक्षशब्दार्थनियमलक्षणे प्रमाणमाचार्यपरंपरकस्ततो न शब्दानां चित्रार्थताऽपि दोषाय । न च वा
For Private & Personal Use Only
संग्रहणिः,
|२०६॥
www.jainelibrary.org

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424