Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
कार्ये प्रवृत्तावपि तत एव-ज्ञानादेव तुरेवकारार्थो, न तादृशो भावः-परिणामो भवति यादृशोऽज्ञानिनः, तस्य दिसंवेगाऽभावात् , ज्ञानिनश्च तद्भावादिति ॥ ५३८ ॥ एतदेव दृष्टान्तेन भावयति
जाणतो विसखाणू पवत्तमाणोवि वीहई जह तु ।
ण उ इतरो तह नाणी पवत्तमाणोवि संविग्गो ॥ ५३९ ॥ यथा विषं स्थाणुं वा जानन् कुतश्चिन्निमित्तविशेषात्तत्र प्रवर्त्तमानोऽपि विभेति, तन्निबन्धनावश्यंभाव्यपाय-14 परिज्ञानात् , नत्वितरः-अजानन् , भयहेतुविषादिस्वरूपपरिज्ञानाभावात् । तथा ज्ञानी तथाविधकर्मविपाकोदयसाम
र्थ्यात् प्रवर्त्तमानोऽप्यकार्ये संविनो भवति, तन्निवन्धनदुरन्तसंसारमहागर्तपातसंभवात् तत्रानभिष्वक्तो भवति । संविद्रमस्य च तस्य पूर्वोपार्जितस्यापि पापस्य निवृत्तिरपरिमिता भवति । न चैतदुभयमप्यज्ञानिनः संभवति ॥ ५३९ ॥ तथा चाह
जो संवेगपहाणो अचंतसुहो उ होइ परिणामो। पावनिवित्तीय परा नेयं अन्नाणिणो उभयं ॥ ५४०॥
KOREGARDERGRESCUERICANCCESCANDAL
Jain Education Inter
For Private & Personel Use Only
new.jainelibrary.org

Page Navigation
1 ... 419 420 421 422 423 424