Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 396
________________ संग्रहणि तत्-खलु वासिलक्षणं करणं वाह्य, ज्ञानं पुनरान्तरमतो दृष्टान्तदा न्तिकयोधर्म्यम् । यदि हि किंचित्करणमान्तरमेकान्तेन भिन्नमुपदश्येत ततः स्यात् दृष्टान्तदाान्तिकयोः साधये, न च तत्तथाविधमस्ति । न च बाह्यकरणगतो धर्मः सर्वोऽप्यान्तरे योजयितुं शक्यते, अन्यथा 'दीपेन चक्षुषा देवदत्तः पश्यतीत्यत्रापि' दीपादिवचक्षुषोऽप्येकान्तेन देवदत्तस्य भेदः स्यात् । तथा च सति लोकप्रतीतिविरोधः। अपि च, साध्यविकलोऽपि वासिवर्द्धकिरष्टान्त इत्यावेदयन्नाह–'नय इत्यादि' न च अयं वर्द्धकिस्तथा काष्ठमिदमनया वास्या घटिष्ये इत्येवं वासिग्रहणपरिणामेनापरिणतः सन् 'तीति' तां वासिमगृहीत्वा घटयति, किंतु तथापरिणतस्तां गृहीत्वा ॥४९॥ ततः |किमित्याह परिणामे पुण एगत्थ-साहगत्तस्सऽभेदओ किह णु। जुजइ इमं जमुत्तं ण तेसि ऽभेदो कहंचिदवि ? ॥ ४९१ ॥ परिणामे-यथोक्तखरूपे सति पुनरेकार्थसाधकत्वस्य-विवक्षितकाष्ठघटनलक्षणैकार्थकारकत्वस्याभेदतो वासिरपि तस्य काष्ठस्य घटने व्याप्रियते पुरुषोऽपीत्येवंलक्षणतः कथं नु इदं युज्यते ? यदुक्तम् 'न तेसिऽभेदो कथंचिदपि इति ?' है। नैव कथंचन । अभेदस्याप्येकार्थकारितया तयोर्भावात् ॥ ४९१॥ ACARSALUTAGRAMCLROC ॥१९६॥ Jain Education in For Private & Personel Use Only ww.jainelibrary.org

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424