SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ संग्रहणि तत्-खलु वासिलक्षणं करणं वाह्य, ज्ञानं पुनरान्तरमतो दृष्टान्तदा न्तिकयोधर्म्यम् । यदि हि किंचित्करणमान्तरमेकान्तेन भिन्नमुपदश्येत ततः स्यात् दृष्टान्तदाान्तिकयोः साधये, न च तत्तथाविधमस्ति । न च बाह्यकरणगतो धर्मः सर्वोऽप्यान्तरे योजयितुं शक्यते, अन्यथा 'दीपेन चक्षुषा देवदत्तः पश्यतीत्यत्रापि' दीपादिवचक्षुषोऽप्येकान्तेन देवदत्तस्य भेदः स्यात् । तथा च सति लोकप्रतीतिविरोधः। अपि च, साध्यविकलोऽपि वासिवर्द्धकिरष्टान्त इत्यावेदयन्नाह–'नय इत्यादि' न च अयं वर्द्धकिस्तथा काष्ठमिदमनया वास्या घटिष्ये इत्येवं वासिग्रहणपरिणामेनापरिणतः सन् 'तीति' तां वासिमगृहीत्वा घटयति, किंतु तथापरिणतस्तां गृहीत्वा ॥४९॥ ततः |किमित्याह परिणामे पुण एगत्थ-साहगत्तस्सऽभेदओ किह णु। जुजइ इमं जमुत्तं ण तेसि ऽभेदो कहंचिदवि ? ॥ ४९१ ॥ परिणामे-यथोक्तखरूपे सति पुनरेकार्थसाधकत्वस्य-विवक्षितकाष्ठघटनलक्षणैकार्थकारकत्वस्याभेदतो वासिरपि तस्य काष्ठस्य घटने व्याप्रियते पुरुषोऽपीत्येवंलक्षणतः कथं नु इदं युज्यते ? यदुक्तम् 'न तेसिऽभेदो कथंचिदपि इति ?' है। नैव कथंचन । अभेदस्याप्येकार्थकारितया तयोर्भावात् ॥ ४९१॥ ACARSALUTAGRAMCLROC ॥१९६॥ Jain Education in For Private & Personel Use Only ww.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy