Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
O
COCOMGAMROGREDIEOCOC
न्येषु । तथा च सति कुतस्तस्य कलुपतासमुत्पादो? येन तस्य बन्धो भवेदिति ॥५१६॥ यदुक्तम्-'सवे य मिहो। भिन्नं नाणमित्यादि' तत्राह
सबे वि मिहो भिन्नं नाणं जइ वि इह नाणिणो ३ति । तीरइ तओ वि काउं विणिच्छओ एयमेव ति ॥ ५१७ ॥ तविसयदरिसणाऽसंभवे वि दिट्टेट्टवाधिता समया।
संवेदणेण य तओ पडिवक्खनिसेहणं जुत्तं ॥ ५१८ ॥ ४इह यद्यपि सर्वेऽपि ज्ञानिनो मिथो भिन्नं ज्ञानं त्रुवन्ति, यद्यपि च तस्य ज्ञानस्य परोक्षविषयत्वात्तद्विषयदर्शनाऽ
संभवस्तथापि दृष्टेष्टाऽवाधितात्समयात् विनिश्चयः कर्तुं शक्यते । केनोल्लेखेनेत्यत्राह-'एयमेवत्ति' एतत्-ज्ञानम्
एवं-सम्यक् नान्यथेति । ततश्चैवं संवेदनेनाऽपि युक्तिनिवन्धनानुभवलक्षणेन यत् प्रतिपक्षनिषेधनं तद्युक्तमेव, संवेबदनस्य समूलत्वात् , प्रतिपक्षसाधनयुक्तीनां तु निर्मूलतया तदाभासत्वात् ॥ ५१७। ५१८ ॥ यदुक्तम्-'दिठेऽवाहिया इति' तद्भावयन्नाह
दिटेणं इट्टेण य जम्मि विरोहो न जुज्जइ कहं चि ।
CAMERICROGRECRUGGRECARE
Jain Education Intel
For Private & Personel Use Only
Hww.jainelibrary.org

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424