Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
संग्रहणि
॥२०२॥
भिन्नक्रमः स च यथास्थानं योजितः॥५१४॥ यदपि च विगानतः परलोकविवाधकत्वं भावयताभिहितम्-'अन्नेण अन्नहादेसियम्मि इत्यादि', तत्र प्रतिविधानमाह
वादे वि कलुसभावो बंधनिमित्तमिह ण पुण णाणं ति ।
अन्नाणावगमेणं तं पुण कम्मक्खयनिमित्तं ॥ ५१५ ॥ | अन्येनान्यथादेशिते भावे सति वादेऽपि क्रियमाणे यश्चित्तस्य कलुपभावः स एवेह बन्धनिमित्तं न पुनर्ज्ञानं, केवलं तत्पुननिमज्ञानापगमकारितया कर्मक्षयनिमित्तमेव । एतदुक्तं भवति-यदा विवेकपूतात्मतया ज्ञानगर्वमपहाय परेषामुपकारबुद्या वादं विधत्ते तदा तत् ज्ञानं तस्य वादिनः परेषामज्ञानापगमकारितया कर्मक्षयनिमित्तमेव
भवति । ततो न ज्ञानं परलोकस्य विवाधकं किंतु चित्तस्य कलुपभाव इति न कश्चिद्दोपः ॥५१५॥ यथा च विवेकामात्मनो वादे चित्तस्य कलुपभावो न भवति तं विधिमुपदर्शयन्नाह
वादो वि वादिनरवइपरिच्छगजणेसु निउणबुद्धीसु।
मज्झत्थेसु य विहिणा उस्सग्गेणं अणुन्नाओ ॥ ५१६ ॥ वादोऽपि तीर्थकरगणधरैरुत्सर्गेण विधिना अनुज्ञातो वादिनरपतिपरीक्षकेषु निपुणबुद्धिपु-मध्यस्थेषु सत्सु ना
॥२०२।।
Jain Education in
For Private & Personel Use Only
W
ww.jainelibrary.org

Page Navigation
1 ... 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424