Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
॥१९४॥
Jain Education In
स्यादेतत्, समवायः उभयखभावः - खपरसंबन्धनखभावस्तत आत्मानं समवायिभ्यां सह तौ च - समवायिनौ परस्परं घटयति-संबन्धयति । अत्रैव दृष्टान्तमाह — 'सपरेत्यादि' यथा प्रदीपस्तथास्वभावत्वात् खपरप्रकाशकरणस्वभावः तद्वदेषोऽपि समवायः स्वपरसंबन्धनखभाव इति न तदन्यसमवायापेक्षणेनानवस्थादोष इति ॥ ४८२ ॥
आह
ते चेत्र किन्न ? एवं तहासहावविरहा ण माणमिह । न घडइ चिंतितं तुह पक्खे दीवणातं पि ॥ ४८३ ॥
तावेव - ज्ञानात्मलक्षणौ गुणगुणिनौ किन्न एवं - खभावत एव परस्परं संबद्धौ भवतो ?, येन तदन्यः समवायः परिकल्प्यते इति । पर आह - 'तहासहावविरहा' तथास्वभावविरहात् । सूरिराह - 'न माणमिह' इह ज्ञानात्मनोः खत एव संबन्धे न खभावः समवायस्य त्वस्तीत्यत्र न किमपि मानं प्रमाणं, न च प्रमाणमन्तरेण तत्त्वव्यवस्था, मा प्रापदतिप्रसङ्ग इति । यदपि च प्राक् दीपज्ञातमुदीरितं तदपि युक्तत्या चिन्त्यमानं सर्वथा तव पक्षे न घटत एव ॥ ४८३ || अघटनमेव भावयति
जमभिन्नो सपगासा सो सपरपगासगो णयाभेदो ।
For Private & Personal Use Only
संग्रहणिः,
॥ १९४॥
www.jainelibrary.org

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424