Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education I
सिं पितुज्झ इट्टो ता सो वि तहाविहो किह णु ? ॥ ४८४ ॥ यत्-यस्मात्खप्रकाशादभिन्नः सन् स प्रदीपः खपरप्रकाशको भवति, न च तयोरपि-प्रदीपखप्रकाशयोस्तवाभेद इष्टः, किंतु भेदः, गुणगुणिनोर्भेदाभ्युपगमात् । 'ता' तस्मात्सोऽपि - प्रदीपस्तथाविधः - खपरप्रकाशकः कथं नु स्यात् ?, नैव कथंचनेतिभावः ॥ ४८४ ॥ एतदेव भावयति —
दीवो विहंत दवं तस्स पगासो मतो इहं धम्मो । एतेसिं भेदम्मि तु सो सपरपगासगो मोहो ॥ ४८५ ॥
हन्तेति वाक्यारम्भे । तदुक्तम् - " हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोरिति" । हन्त इह दीपोऽपि द्रव्यं, तस्य - दीपस्य पुनः प्रकाशः - प्रकाशत्वशक्तिर्मतो धर्मो - गुणस्तत एव तयोः - दीपतत्प्रकाशयोर्भेदेऽपि । तुशब्दोऽपि - शब्दार्थः । ' स दीपः खपरप्रकाशक' इति यदुच्यते तन्मोहो - मोहविलसितं, प्रकाशाद्भेदाविशेषेण घटादीनामपि खपरप्रकाशकत्वप्रसक्तेरिति ॥ ४८५ ॥ यदुक्तम् - "सिय सो उभयसहावो' इति तत्रैवाभ्युच्चयेन दूषणमाह
किंच इह ते सहावा तत्तो भिन्ना व होज्ज भिन्ना वा ? | भेदे तस्सत्ति कहूं ? एतेऽभेदे कहं दोन्नि ? ॥ ४८६ ॥
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424