________________
Jain Education I
सिं पितुज्झ इट्टो ता सो वि तहाविहो किह णु ? ॥ ४८४ ॥ यत्-यस्मात्खप्रकाशादभिन्नः सन् स प्रदीपः खपरप्रकाशको भवति, न च तयोरपि-प्रदीपखप्रकाशयोस्तवाभेद इष्टः, किंतु भेदः, गुणगुणिनोर्भेदाभ्युपगमात् । 'ता' तस्मात्सोऽपि - प्रदीपस्तथाविधः - खपरप्रकाशकः कथं नु स्यात् ?, नैव कथंचनेतिभावः ॥ ४८४ ॥ एतदेव भावयति —
दीवो विहंत दवं तस्स पगासो मतो इहं धम्मो । एतेसिं भेदम्मि तु सो सपरपगासगो मोहो ॥ ४८५ ॥
हन्तेति वाक्यारम्भे । तदुक्तम् - " हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषादयोरिति" । हन्त इह दीपोऽपि द्रव्यं, तस्य - दीपस्य पुनः प्रकाशः - प्रकाशत्वशक्तिर्मतो धर्मो - गुणस्तत एव तयोः - दीपतत्प्रकाशयोर्भेदेऽपि । तुशब्दोऽपि - शब्दार्थः । ' स दीपः खपरप्रकाशक' इति यदुच्यते तन्मोहो - मोहविलसितं, प्रकाशाद्भेदाविशेषेण घटादीनामपि खपरप्रकाशकत्वप्रसक्तेरिति ॥ ४८५ ॥ यदुक्तम् - "सिय सो उभयसहावो' इति तत्रैवाभ्युच्चयेन दूषणमाह
किंच इह ते सहावा तत्तो भिन्ना व होज्ज भिन्ना वा ? | भेदे तस्सत्ति कहूं ? एतेऽभेदे कहं दोन्नि ? ॥ ४८६ ॥
For Private & Personal Use Only
www.jainelibrary.org