Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Inte
इदं च सप्रपञ्चं प्राक् भणितमेव । ततः किमित्याह - एवं च सति कथंचित् पूर्वरूपनिवृत्त्या भावानामतादवस्थ्ये |सति अनित्यत्वं कस्य वा विरुद्धं ?, नैव कस्यचिदित्यर्थः ॥ ४२० ॥ इह परिणाम सिद्धौ वस्तुनः कथंचित्पूर्वरूपत्यागसि - द्विर्नान्यथेति तां प्राक् सुखादियोगान्यथानुपपत्तिवलेनोपपादितामपि सांप्रतमध्यक्षत उपपादयन्नाह - पच्चक्खेणेव तहा अणुगमवइरेगगहणतो सिद्धं ।
वत्थु परिणामि (म)रूवं मिम्मयघडवेदणाउत्ति ॥ ४२१ ॥
तथेति समुच्चये । प्रत्यक्षेणैवानुगमव्यतिरेकयोर्ग्रहणात् वस्तु परिणामिरूपं सिद्धं, परिणामस्यानुगमव्यतिरेकात्मकत्वात् । कथं पुनः प्रत्यक्षेणानुगमव्यतिरेकयोर्ग्रहणमिति चेत् ? । अत आह-'मिम्मयघडवेयणाउत्ति' मृण्मयघटवेदनात्। एतदुक्तं भवति यतो मृत्पिण्डादुपजायमाने घटे मृत् अन्वयिनी मृत्पिण्डत्वपर्यायव्यावृत्तिश्च प्रत्यक्षत एव वेद्यते, तस्मात्तदात्मक परिणामरूपं वस्तु प्रत्यक्षत एव सिद्धम् ॥ ४२१ ॥ अत्र पराभिप्रायं दूषयितुमारभतेसिदं पञ्चक्खं वियप्पतो तमविगप्पगं होउ ।
तेवि तहेव सो णु घेप्पइ जम्हा सरूवेण ॥ ४२२ ॥
स्यादेतत्-नेदमनुगमव्यतिरेकग्रहणात्मकं ज्ञानं प्रत्यक्षम् । कुत इत्याह - विकल्पाद् - विकल्परूपत्वात्, प्रत्यक्षं हि
For Private & Personal Use Only
Xxx
w.jainelibrary.org

Page Navigation
1 ... 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424