SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ Jain Education Inte इदं च सप्रपञ्चं प्राक् भणितमेव । ततः किमित्याह - एवं च सति कथंचित् पूर्वरूपनिवृत्त्या भावानामतादवस्थ्ये |सति अनित्यत्वं कस्य वा विरुद्धं ?, नैव कस्यचिदित्यर्थः ॥ ४२० ॥ इह परिणाम सिद्धौ वस्तुनः कथंचित्पूर्वरूपत्यागसि - द्विर्नान्यथेति तां प्राक् सुखादियोगान्यथानुपपत्तिवलेनोपपादितामपि सांप्रतमध्यक्षत उपपादयन्नाह - पच्चक्खेणेव तहा अणुगमवइरेगगहणतो सिद्धं । वत्थु परिणामि (म)रूवं मिम्मयघडवेदणाउत्ति ॥ ४२१ ॥ तथेति समुच्चये । प्रत्यक्षेणैवानुगमव्यतिरेकयोर्ग्रहणात् वस्तु परिणामिरूपं सिद्धं, परिणामस्यानुगमव्यतिरेकात्मकत्वात् । कथं पुनः प्रत्यक्षेणानुगमव्यतिरेकयोर्ग्रहणमिति चेत् ? । अत आह-'मिम्मयघडवेयणाउत्ति' मृण्मयघटवेदनात्। एतदुक्तं भवति यतो मृत्पिण्डादुपजायमाने घटे मृत् अन्वयिनी मृत्पिण्डत्वपर्यायव्यावृत्तिश्च प्रत्यक्षत एव वेद्यते, तस्मात्तदात्मक परिणामरूपं वस्तु प्रत्यक्षत एव सिद्धम् ॥ ४२१ ॥ अत्र पराभिप्रायं दूषयितुमारभतेसिदं पञ्चक्खं वियप्पतो तमविगप्पगं होउ । तेवि तहेव सो णु घेप्पइ जम्हा सरूवेण ॥ ४२२ ॥ स्यादेतत्-नेदमनुगमव्यतिरेकग्रहणात्मकं ज्ञानं प्रत्यक्षम् । कुत इत्याह - विकल्पाद् - विकल्परूपत्वात्, प्रत्यक्षं हि For Private & Personal Use Only Xxx w.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy