Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
संग्रहणि
ASKAR
॥१९॥
इय परिणामंतक्खय-दरिसणपमुहावि हेयवो सवे ।
एगंतखणिगपक्खे अहेतवो चेव दट्टवा ॥ ४७४॥ इतिः-एवमुक्तनीत्या परिणामान्तक्षयदर्शनप्रमुखा अपि ये हेतव एकान्तक्षणिकपक्षे परैरुपन्यस्यन्ते ते सर्वेऽप्यहेतवो द्रष्टव्याः। तथाहि-परिणामो नाम कथंचिदवस्थितस्य कथंचित्पूर्वरूपत्यागेनावस्थान्तरापत्तिरभिधीयते । तदुक्तम्'परिणमणं परिणामो जम्हावत्थंतरावत्ती,' इति। तत्कथमेष क्षणिकत्वप्रसाधनायालं भवेत् ? । यदपि चोच्यते "परिणामवादिभिरवश्यं भावानामतादवस्थ्यमभ्युपगन्तव्यमन्यथा परिणामायोगात्, तथा च सत्यस्माकमिष्टसिद्धिः, अतादवस्थ्यमनित्यतां ब्रूम' इतिवचनादनित्यत्वसिद्धेरिति । तदपि बालिशजल्पितम् , अतादवस्थ्यस्य परिणामपक्षे कथंचिदेवाभ्युपगमात् , तस्य चान्वयाविनाभूतत्वेनैकान्तक्षणिकत्वप्रतिपन्थित्वादिति । अन्तक्षयदर्शनमपि अन्त एव क्षयसाधनायालं नादावपि । स्यादेतत् , यद्यादौ क्षयो नाभ्युपगम्यते ततोऽन्तेऽपि क्षयो न स्यात् , युक्तित आकालनित्यतापत्तेः, तथाहि-घटस्य वर्षदशकस्थितिखभावस्य प्रथमक्षणातिक्रमे तत्वभावनिवृत्तिर्भवति वा न वा ?, तत्र यद्याद्यः पक्षस्ततोऽतादवस्थ्यं, तथा च क्षणिकत्वप्रसङ्गः । अथ द्वितीयः पक्षस्तर्हि क्षणान्तरातिक्रमेऽपि स एव खभावो यावचरमक्षणेऽपि स एव स्वभावः, ततो यथा प्रथमक्षणभाविवर्षदशकस्थितिखभावत्वसामर्थ्यात्तस्य वर्षद
BOOCALCCASISAMARNAMA
el
RERA
Jain Education Interational
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424