Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 377
________________ ASANSORRECORR-- व्यवहारविलोपप्रसङ्गात् । नन्वयं दोषो भवत्पक्षेऽप्यपरिहार्य एव, तथाहि-घटादिनिवृत्तिरुत्पाद्यकपालादिवस्तुखभावरूपा। तदुक्तम् 'तस्सभावओ न तओ एगंतेणाभावो' इति, न च तदानीं घटो विद्यते, निवृत्तत्वात् , अन्यथा कपालाद्यनुत्पत्तेः, तत्कथं घटादितनिवृत्त्योस्तादात्म्यलक्षणः संवन्धो ? येन 'घटस्य नाश इत्यादिको व्यवहार उपपद्येतेति। उच्यते, इह घटवस्त्वेव कपालरूपतया परिणमति, सतः सर्वथाविनाशस्यात्यन्तासत उत्पादस्य चायोगात्, ततः कथंचिदवस्थितस्य घटवस्तुनः समुत्पद्यमानकपालपर्यायेण सह तादात्म्योपपत्तौ तत्वभावरूपया घटनिवृत्त्याऽपि सह तस्य तादात्म्यमुपपद्यत एव । स्यादेतत् , मृद्रव्यमेव न निवर्त्तते घटपर्यायवस्तु सर्वात्मना निवर्तत एव, तत्कथं । तस्य तन्निवृत्त्या सह तादात्म्यं घटत इति ? । नैष दोषः। मृद्रव्यवत् तस्यापि कथंचिदनिवर्तनात् , तथा प्रत्यक्षतोड-| नुभवात् । तथाहि-घटकपालानि केवलान्यपि दृष्ट्वा लोकस्तद्गतोांद्याकारानुवृत्तिदर्शनात् 'घटस्यामूनि कपालानि न शरावादीनामिति' विवेचयन् दृश्यत इति । उक्तं च-तम्मि य अणियत्तंते न नियत्तइ सवहा सो वित्ति' । घटादिनिवृत्तेर्वस्तुधर्मत्वानभ्युपगम एव दोषान्तरमाह-'सुन्नं वा' इति, यदि हि घटादिनिवृत्तिरेकान्तेन तुच्छरूपा स्यात् ततो न घटात् अनन्तरमेव कपालोत्पत्तिर्भवेत् , किंतु शून्यं, न चैतदुपलभ्यते, निर्व्यवधानं घटात् कपालोत्पत्तेर्दर्श-16 मनात् । तस्मादियं घटादिनिवृत्तिनैकान्तेन तुच्छरूपा किंतूत्पाद्यमानकपालादिवस्तुस्वभावा, तथा च सति भवनधर्म कत्वाविरोधान्न तत्र कारकव्यापारासंभवः । एतेन "तस्यापि नाशस्याभूत्वा भावोपगमात्कार्यता न विरुध्यत इति CROCARRANA निवृत्तेर्वस्तुधर्मत्वानभ्युपगम ए - किंत शून्यं, न चैतदुपलभ्यत, तथा च सति भवन ----- धर्म.३३ For Private & Personel Use Only O ww.jainelibrary.org

Loading...

Page Navigation
1 ... 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424