Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
CONCREASEA5545405
अह सो न तस्स हेऊ इतरस्स उ केण हेउत्ति ? ॥ ४५०॥ अथ भावहेतुरनुत्पत्तिस्वभावं सन्तं भावं करोतीतिपक्षः। नन्वेवं तर्हि स हेतुः खरविषाणमपि कुर्यात् , उभयोसरप्यनुत्पत्तिखभावत्वाविशेषात् । अथोच्यत-न स विवक्षितो भावहेतुः खरविषाणस्यापि हेतुः, किंतु भावस्यैव, ततो
न कश्चिद्दोष इति । अत्राह-इतरस्यापि-विवक्षितभावस्य केन कारणेन स विवक्षितो हेतुर्भवति?,न केनापि कारणेन हेतुर्भवितुमर्हतीति भावः॥४५०॥ कुत इत्याह
जमणुप्पत्तिसहावा खरसिंगघडादओऽविसेसेण ।
__ता एगस्साऽहेऊ सेसाणवि, भेयसिद्धी वा ॥ ४५१ ॥ यत्-यस्मादविशेषेणानुत्पत्तिखभावाः खरशृङ्गघटादयः'ता' तस्मात् यद्येकस्य खरविषाणस्याहेतुस्तर्हि शेषाणामपि -घटादीनामहेतुरेव । भेदसिद्धिर्वेति-उत्पत्त्यनुत्पत्तिलक्षणखभावभेदसिद्धिा परस्परं खरशृङ्गघटादीनां सा प्रसज्यते ॥४५१॥ तथाहि
तस्सत्थि इहं हेऊ तत्थो उप्पजते य ता कह णु ? । एसोऽणुप्पत्तिसहावगो त्ति पन्ना ववइसंति ॥ ४५२ ॥
Jain Education inte
For Private & Personel Use Only
www.jainelibrary.org

Page Navigation
1 ... 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424