Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
AR
धर्म
| संग्रहणि
॥१७२॥
CAREOSCAKCSCAMERIOR
निरन्वयविनाशे सति दलविरहात्-दलाभावात् उत्तरं फलं न युज्येत । इदं च 'दलविहूणं कह जायइ' इत्यादिना प्रागेव भणितमिति न पुनः प्रपश्यते ॥ ४१८ ॥ अत्र परमतमाशङ्कमान आह
अह तं पुत्वं रूवं चइऊण तहा हवेज नियमेण ।
तभावे तदभावो अतादवत्थं चऽनिच्चत्तं ॥ ४१९ ॥ अथ तत्-मृत्पिण्डादिरूपं वस्तु नियमेन पूर्व रूपं-मृत्पिण्डत्वादिलक्षणं त्यक्त्वा तथा घटादिरूपतया भवेत् , अन्यथा तदभावे-मृत्पिण्डत्वादिलक्षणपूर्वरूपपरित्यागाभावे तदभावो-घटादिरूपतया भवनाभावो भवेत्, न हि मृत्पिण्डाकारापरित्यागे घटाकारो भवन् दृश्यते, तस्मादवश्यं पूर्वरूपस्यातादवस्थ्यमेष्टव्यम् । इदमेव च भावानामनित्यत्वम् , “अतादवस्थ्यमनित्यतां ब्रूम" इति वचनात् । अतः परिणामपक्षेऽप्येकान्तक्षणिकत्वं समापतितमिति ॥४१९॥ अत्राचार्य आह
नियमेण तस्स चातो कहंचि ननु (तु) सबझे (हे) व भणितमिणं ।
एवं च तावदत्थे निच्चत्तं कस्स व विरुद्धं ? ॥ ४२०॥ नियमेन तस्य-पूर्वरूपस्य त्यागो भवत्येव, परं कथंचित्, न सर्वथा, तत्संवन्धिनो मृदादिरूपस्यान्वयतो दर्शनात् ,
C OALSAROSAROSCORCE
॥१७॥
Jain Education i
n
For Private & Personel Use Only
MMww.jainelibrary.org

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424