Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
धर्म
॥ १७९॥
| प्रसङ्गेन ॥ ४३८ ॥ तदेवं परोक्तदूषणानामिह लेशतोऽप्यनवकाशस्तथापि परस्यातीव जडबुद्धितां प्रचिकट विषुर्दूपणा
भासतामुद्भावयन्नाह-
तह भावaat far कुणंति पयईऍ णस्सरे भावे । जं भणियं तदत्तं अगदोसप्पसंगाओ ॥ ४३९ ॥
तथा यद्भणितं खपक्षमुपसंहरता भावहेतव एव प्रकृत्या नश्वरान् भावान् कुर्वन्तीति, कुत इत्याह- अनेकदोषप्रसङ्गात् ॥ ४३९ ॥ तमेव दर्शयति
Jain Education International
इय भावहेतवो च्चिय तन्नासस्सावि हेतवो नियमा । एवं च उभयभावो पावइ एगम्मि समयम्मि ॥ ४४० ॥
इतिः - एवमभ्युपगमे न भावहेतव एव घटादिभावहेत्तव एव मृत्पिण्डादयो नियमात् तन्नाशस्यापि घटादिनाशस्यापि हेतव आपद्यन्ते । अस्त्वेवं का नो हानिरिति चेत् ?, अत आह— एवं सति एकस्मिन्नेव समये-क्षणे उभयभावःउत्पादविनाशभावः प्राप्नोति ॥ ४४० ॥
भावम्मिय भावो इतरस्स न जुज्जती उ भावे य ।
तदयुक्तमवगन्तव्यम् ।
For Private & Personal Use Only
संग्रहणिः.
॥ १७९ ॥
www.jainelibrary.org

Page Navigation
1 ... 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424