SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ धर्म ॥ १७९॥ | प्रसङ्गेन ॥ ४३८ ॥ तदेवं परोक्तदूषणानामिह लेशतोऽप्यनवकाशस्तथापि परस्यातीव जडबुद्धितां प्रचिकट विषुर्दूपणा भासतामुद्भावयन्नाह- तह भावaat far कुणंति पयईऍ णस्सरे भावे । जं भणियं तदत्तं अगदोसप्पसंगाओ ॥ ४३९ ॥ तथा यद्भणितं खपक्षमुपसंहरता भावहेतव एव प्रकृत्या नश्वरान् भावान् कुर्वन्तीति, कुत इत्याह- अनेकदोषप्रसङ्गात् ॥ ४३९ ॥ तमेव दर्शयति Jain Education International इय भावहेतवो च्चिय तन्नासस्सावि हेतवो नियमा । एवं च उभयभावो पावइ एगम्मि समयम्मि ॥ ४४० ॥ इतिः - एवमभ्युपगमे न भावहेतव एव घटादिभावहेत्तव एव मृत्पिण्डादयो नियमात् तन्नाशस्यापि घटादिनाशस्यापि हेतव आपद्यन्ते । अस्त्वेवं का नो हानिरिति चेत् ?, अत आह— एवं सति एकस्मिन्नेव समये-क्षणे उभयभावःउत्पादविनाशभावः प्राप्नोति ॥ ४४० ॥ भावम्मिय भावो इतरस्स न जुज्जती उ भावे य । तदयुक्तमवगन्तव्यम् । For Private & Personal Use Only संग्रहणिः. ॥ १७९ ॥ www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy