________________
धर्म
॥ १७९॥
| प्रसङ्गेन ॥ ४३८ ॥ तदेवं परोक्तदूषणानामिह लेशतोऽप्यनवकाशस्तथापि परस्यातीव जडबुद्धितां प्रचिकट विषुर्दूपणा
भासतामुद्भावयन्नाह-
तह भावaat far कुणंति पयईऍ णस्सरे भावे । जं भणियं तदत्तं अगदोसप्पसंगाओ ॥ ४३९ ॥
तथा यद्भणितं खपक्षमुपसंहरता भावहेतव एव प्रकृत्या नश्वरान् भावान् कुर्वन्तीति, कुत इत्याह- अनेकदोषप्रसङ्गात् ॥ ४३९ ॥ तमेव दर्शयति
Jain Education International
इय भावहेतवो च्चिय तन्नासस्सावि हेतवो नियमा । एवं च उभयभावो पावइ एगम्मि समयम्मि ॥ ४४० ॥
इतिः - एवमभ्युपगमे न भावहेतव एव घटादिभावहेत्तव एव मृत्पिण्डादयो नियमात् तन्नाशस्यापि घटादिनाशस्यापि हेतव आपद्यन्ते । अस्त्वेवं का नो हानिरिति चेत् ?, अत आह— एवं सति एकस्मिन्नेव समये-क्षणे उभयभावःउत्पादविनाशभावः प्राप्नोति ॥ ४४० ॥
भावम्मिय भावो इतरस्स न जुज्जती उ भावे य ।
तदयुक्तमवगन्तव्यम् ।
For Private & Personal Use Only
संग्रहणिः.
॥ १७९ ॥
www.jainelibrary.org