________________
क
तेणाविरोधतो पुण पावइ निचंपि तब्भावो ॥ ४४१॥ तद्भावे च-उभयभावे चैकस्मिन्समये प्राप्नुवति सति इतरख उत्पादस्य भावः-सद्भावो न युज्यते, स्वविनाशेन तस्य क्रोडीकृतत्वात् , द्वितीयक्षणवत् । अथ मा भूत् दृष्टविरोध इति खविनाशभावेऽपि तस्य भाव इष्यते। तत आह-भावे चोत्पादस्येष्यमाणे तेन-खविनाशेन सहाविरोधात् नित्यमपि-आकालमपि तद्भावो-वस्तुभावः प्राप्नोति ॥ ४४१॥
__ अह उ खणहितिधम्मा भावो नासो न जुत्तमेयंपि।
निरहेउगो स इट्टो एसो य जओ सहेउ त्ति ॥ ४४२ ॥ अथ क्षणस्थितिधर्मा भाय एच नाशस्तदुक्तं-"न विनाशो नामान्य एव भावात् कश्चित् , भाव एव विनाश इति," ततो न कश्चित्पूर्वोक्तदोषावकाशः । अत्राह-न युक्तमेतदपि-पूर्वोक्तं, यस्मात्स विनाशो निर्हेतुक इष्टः, 'अहेतुत्वाद्वि| नाशस्य, खभावादनुबन्धिते"तिवचनात्, एष च भावः सहेतुक इति, तस्मात् स एव भावः क्षणस्थितिधर्मा विनाश इत्ययुक्तमिति ॥४४२॥
अह मोत्तूण सहेडं अन्नं नावेक्खइ ति णिरहेऊ ।
Jain Education in
For Private & Personel Use Only
ww.jainelibrary.org