Book Title: Dharm Sangrahani Part_1
Author(s): Haribhadrasuri, Kalyanvijay Gani
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
है। कथं तस्य नाशहेतुना नाशः क्रियते ?, स्वभावस्थान्यथाकर्तुमशक्यत्वात् । अपिच, खहेतोरनश्वरस्वभावस्योत्पन्नस्य पश्चात् |नाशहेतुना नश्वरखभावता आपाद्यमाना हेतुभेदात् खरूपभेदाच पूर्वसभावादर्थान्तरं स्यात् , तच्चायुक्तम् , यत आह
'नयेत्यादि' न च द्विखभावो-नश्वरत्वानश्वरत्वलक्षणखभावद्वयोपेतो भावो भवति । कुत इत्याह-विरोधात्, अविहरुद्धा हि खभावा बहवोऽप्येकस्मिन् तादात्म्येन भवेयुरपि, यथा ज्ञेयत्वसत्त्वादयः, नतु विरुद्धाः, शीतोष्णत्वादिवत्, विरुद्धौ च परस्परं नश्वरत्वानश्वरत्वस्वभावौ, तत्कथमेतावकत्र भवेतामिति ? ॥४१२॥ अत्रैवाभ्युच्चयेन दूषणमाह
किंच सहेउगपक्खे कजस्स व तस्स पावती नासो।
तण्णासम्मि य भावो पुरविणटुस्स भावस्स ॥ ४१३ ॥ किंच सहेतुपक्षे-सहेतुकविनाशाभ्युपगमे कार्यस्येव तस्य-नाशस्य नाशः प्राप्नोति, तन्नाशे च-नाशनाशे च सति पूर्वविनष्टस्य भावस्थाभावः-सत्ता प्राप्नोति, भावाभावयोरेकतरप्रतिषेधस्यापरविधिनान्तरीयकत्वात् ॥ ४१३ ॥ अपि च,
नय सो हवेज नियमा कयगाणवि कारणंतरावेक्खो। वत्थस्स जहा रागो कयगोवि ततो न नासेज्जा ॥ १४ ॥
Jain Education Inter
For Private & Personel Use Only
H
ow.jainelibrary.org

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424