SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ है। कथं तस्य नाशहेतुना नाशः क्रियते ?, स्वभावस्थान्यथाकर्तुमशक्यत्वात् । अपिच, खहेतोरनश्वरस्वभावस्योत्पन्नस्य पश्चात् |नाशहेतुना नश्वरखभावता आपाद्यमाना हेतुभेदात् खरूपभेदाच पूर्वसभावादर्थान्तरं स्यात् , तच्चायुक्तम् , यत आह 'नयेत्यादि' न च द्विखभावो-नश्वरत्वानश्वरत्वलक्षणखभावद्वयोपेतो भावो भवति । कुत इत्याह-विरोधात्, अविहरुद्धा हि खभावा बहवोऽप्येकस्मिन् तादात्म्येन भवेयुरपि, यथा ज्ञेयत्वसत्त्वादयः, नतु विरुद्धाः, शीतोष्णत्वादिवत्, विरुद्धौ च परस्परं नश्वरत्वानश्वरत्वस्वभावौ, तत्कथमेतावकत्र भवेतामिति ? ॥४१२॥ अत्रैवाभ्युच्चयेन दूषणमाह किंच सहेउगपक्खे कजस्स व तस्स पावती नासो। तण्णासम्मि य भावो पुरविणटुस्स भावस्स ॥ ४१३ ॥ किंच सहेतुपक्षे-सहेतुकविनाशाभ्युपगमे कार्यस्येव तस्य-नाशस्य नाशः प्राप्नोति, तन्नाशे च-नाशनाशे च सति पूर्वविनष्टस्य भावस्थाभावः-सत्ता प्राप्नोति, भावाभावयोरेकतरप्रतिषेधस्यापरविधिनान्तरीयकत्वात् ॥ ४१३ ॥ अपि च, नय सो हवेज नियमा कयगाणवि कारणंतरावेक्खो। वत्थस्स जहा रागो कयगोवि ततो न नासेज्जा ॥ १४ ॥ Jain Education Inter For Private & Personel Use Only H ow.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy