SearchBrowseAboutContactDonate
Page Preview
Page 346
Loading...
Download File
Download File
Page Text
________________ धर्म संग्रहणि ॥१७॥ कोवि कदाई भावो कारणविरहातो तस्स भावेवि । नहि कारणाई नियमेण होति जं कजवंताई ॥ ४१५ ॥ न च सः-विनाशः कारणान्तरापेक्षः सन् कृतकानामप्यन्तेऽवश्यमभ्युपगतविनाशानां नियमाद्भवेत् , यथा वस्त्रस्य रागः, रागो हि वस्त्रे तदतिरिक्तकारणान्तरापेक्षत्वान्नावश्यंभावी, कारणान्तराणां खखहेतुप्रतिबद्धत्वात्, तेषां च | वचित्कदाचिद्भावात् , तद्वदेषोऽपि विनाशः कारणान्तरापेक्षत्वान्नावश्यं भवेत् , ततश्च कश्चिद्भावः कृतकोऽपि सन् | कदाचित्कारणविरहान्न विनश्येदपि, 'तस्स भावेवित्ति' तस्य-कारणस्य भावेऽपि कश्चिद्भावः कदाचिन्न विनश्यत् । कुत इत्याह-'नहीत्यादि' हि यस्मान्न कारणानि नियमेन कार्यवन्ति भवन्ति, प्रतिवन्धवैकल्यसंभवात् ॥ ४१४ ॥ ॥४१५॥ उपसंहारमाह ता भावहेतवो च्चिय कुणंति पयईऍ नस्सरे भावे । उप्पत्तणंतरं चिय तेवि विणस्संति तो खणिगा ॥ ४१६ ॥ यस्मादित्थं कारणान्तरापेक्षविनाशाभ्युपगमे अनेकदोषोपनिपातसंभवस्तस्माद्भावहेतव एव भावान् प्रकृत्या ALSANSALKARNAMASALAMA ॥१७॥ Jain Education International For Private & Personel Use Only www.jainelibrary.org
SR No.600100
Book TitleDharm Sangrahani Part_1
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1916
Total Pages424
LanguageSanskrit
ClassificationManuscript
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy